पृष्ठम्:मनुष्यालयचन्द्रिका.pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

' ।

1. ! !

अनुष्यालयचन्द्रिकाया

लम्बोऽयं विहितादधचरणोचेऽङ्गादिरुद्रान्तिभै- भक्ते तेलिया युत विरहित वाङ्युचविध्यध्वनी ।। यहां चन्द्रागिझिवारिधिशरोभ्यङ्कलरूनिता लम्चोऽसौ क्वचिदन्वित युभन्दतत्तुल्योऽप्यनुल्योऽथवा ।। विस्तारेण घनेन वापि च लुपालन्चो भवदुत्तर- स्थैकेनाधिदलद्वयनयचतुर्थ गेमशैलोन्मितैः । योगे सत्यपरालयैपे लुपाच्छेद्याश्च प्रायो गेहाङ्गेष्व॒खिलेषु चौतमुमतो नच्छेदयेदुतरम् ॥ ५ ॥ ऋजुमच्चाख्थाल्तुल्याः प्रकृतिलुपाः पार्श्वसंस्थिताः सर्वाः । कोट्युपकोट्याद्याः स्युर्विकृतिलुपास्तास्त्वतुल्यदीर्घतताः कार्या लुपाश्चोत्तरपट्टिकोनॆ कूटोहिताशा विकृताः समस्ताः । पाश्वहितास्ताः खलु निर्विकार निवेशितायाः पुनरग्रेधान्याम् ।। पार्श्वग्रासलुपाययोगवशतो वैशाख्यया साग्रया युक्त्वा चोतरतारपादहितच्यासोच्छये चाथा । अचूयैङ्गल्तारतीजसहित पत्रैलुपातीव- हृयब्ध्येशप्रमितैलुपापदगतैयुक्त लसाजना ॥ ८ ॥ कूटः कोटिलुपाग्रकल्पिताशनासप्रसपाधवटः । पाश्वक्रान्तलुपारनिहितार्थःकीलसङ्कलितः । आधारोऽस्य लुगाग्रकाल्पताशखा तस्माद्धो मूल ए. वोक्तोऽसौ विकृती पाश्च सकला गेहे समाध्यश्के ।

  • : *

• - -."... 3:- 4: