पृष्ठम्:मनुष्यालयचन्द्रिका.pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

= = ।

यहाँ तरि छ त्रिगुण का अर्थ ल. बाबुतरयङ्गलदो छ प्रतीच्या क्वचित् ।। ७ ।। तत्पन्नभाई ३ नं ५ sc% तद्वितियोलिकलाहथुम् । अत्यलियेषु विहितं सुरमन्दिन्त्रि- हाराप्रदीपनिलयेषु च गोपुरेषु ॥ हुर्गेचतुकपदुकबहिर बुध; प्राङ्गणं ग्राम्यादविवक्षिायुतं च चतुर केतुयोन्यन्वितम् । भुम्दधाम्बुधिनागरन्ध्र दिननाथाष्टद्धिसङ्ख्याहुले- रेकद्वित्रिकरस्तथा गुणविस्तारादिभिवायतिः ।। १ ।। सूत्रैः प्राङ्गानेहमध्यावहितैरन्योन्यविर्भवेत तहस्थितपुत्रपौत्रविलयस्तरमाद् शहाणां कमात् । कर्तव्यं गमनं प्रदक्षिणतया मागादितो वह्विर- भाद्रीष्वङ्कलकैः स्वयोनिजनकैराश्यले वा सवै ॥ गत्यङ्लानि निजदिग्विहितानि यानि तान्यष्टतद्विगुजितत्रिगुणाङ्गलैश्च । युक्तानि सद्विगुचितानि भवन्ति यत् त- दुल्पान्तरालनिलयादिषु तानि थुक्यात ॥१५॥ दिकोणालयभेदन्ति च भवन्त्यष्टान्तरस्ठान तद्- बाहुल्य तु धनक्षयाय हि भवेन्य ता व्याधये । मृत्युमिनिविरोभनेऽन्तरविहीनत्वादतः प्रायझो के नेटं गहरसांशतोऽधिकतरं दिव्यङ्लोबोचितम् ॥ १२ . 15

है। - - 4