पृष्ठम्:मनुष्यालयचन्द्रिका.pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
::

... " .:.' पञ्चमोऽध्यायः ! रक्षाशीभन्छियाई सकल निलयमासूरतः समन्ता कुर्यादेक द्वितप्रतितमुपपदं राजाकुलायम् ।। अन्तभोगे तुगतङ्गणमथ वृषर्ज तुजं वायताये। दिश्यैशान्यामथोमुखसपि रचये प्राङ्मुख वान्बुमागम् ।। हाधिष्ठानोचतुल्य रसाय- छाशशैिरूनितों वा यथेष्टम् । भर्यांगारस्योपापीठोच्छ्यः स्यात् तारैः पादुकाचं विधेयम् ॥ ३ ॥ गर्तप्राङ्गणतारतोऽधिककृतायमार्धमप्युत्तरे निक्षिप्याईमवाक् च मध्यचतुरश्रेष्टाएकोशात्मके भल्लीकुट्टिममापसैज्ञपदयोः कुर्यात् पदे दक्षिणे या तत्पुनरापवत्सपदयोश्रोपदेऽन्तवृतौ ॥ ४ ॥ कैतुत्थं तुल्यताराततिजलनिधिको ३ वस्त्रष्टिकोणं वृतं व सोपपीठाद्यवयवसहितं कैरवाद्यन्वतं वा । गेहाधिष्ठानतु कुहचिदपि तयादिरुद्रान्तभोगै- हॉर्न वा रज्जुबेधाद्यपगतमुदितं मल्लिकाकुल्लिम तत् ॥ ५ ॥ उपपीठोञ्चसमोच्चा मासूरोपान करोतु दृढम् ।। तदुपरि परितः पादुकभथ कुर्यादुक्तपत्रमानान्ता ॥ ६ ॥ सर्वोत्तरवाह्यपाश्रीवहिताल्लम्बाइ बहिः कुट्टिम स्याष्टाष्टाङ्गुलनिष्कमो य उदितस्तत् पत्रभान विदुः । - ' '::. तदुपार बितौरव. बाळ