पृष्ठम्:मनुष्यालयचन्द्रिका.pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

": भन्यो । एकं स्याद् यदि दक्षिणं गृहमु बर् सक्छ पाश्चात्य ले सौम्ये चंगुत्रिके गृहचतुके प्रायमैलाने । वाञ्छन्ति केचिदेकमेव भवनं अद्यत्र धाश्चादक चेई मेहबुगादिनिर्मिलिविध शाक्तवत् करुयताम् ।। प्राक्शालारहितं गृहत्रिकभथो सुक्षेत्रमशृद्धि चुल्लीदक्षिणमन्दिरेण रहितं तद् वित्तहानिप्रदम् । ध्वंसः प्रश्रिमशालया विरहितं पुन्नक्षयारिप्रन् सौम्योनं तु हिरण्यलाभामा तद् वेतप्रदं भी। प्राक्पाश्चात्यविहीनके कलहमुडेगं च कथाभिधे यायोदशदितऽसिडिसदिता सिद्धार्थकोथै डिके प्रागादिहितयोनिते कमवशान्मृत्यु भये विक्रम चाथोप्ति अवदन्यतः कमवा म्यादिक कल्पयेत् ।। इति मनुष्याख्येचन्द्रिकाथां गृहाणामिदीपरिशहदीधे- विस्तारशालाभेद्रादिनिर्णयो नाम चतुर्थोऽध्यायः ॥ ==

है । अथ पञ्चमोऽध्यायः । कुयोद् गृहाय कृतवार्तुषद वभस्तं, मातङ्गभारकरनपाङ्गमानतुङ्गम् । साह्यान्तराङ्गणगतान शमनाय मस्य- निम्बस्वदोषविरहाय च कान्छिलावे ।।

  • -

123. 5 नाम का ३. पाल, -