पृष्ठम्:मनुष्यालयचन्द्रिका.pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

का ... ... **

चतुर्थोऽध्यायः । दिङ्सन्दिराणि निजयोनिगतिप्रभेदै- युक्तान्यमूने बदतोऽपि च भिन्नताच ॥ २१ ॥ पर्यन्तध्वजमादधीत बहिरप्यन्तश्च तत्पत्रमा नान्तश्चाङ्गणनामप्यच बहिनहिं च दिग्धामसु । कोणागारगतोत्तरान्तकदिर्ते नाहं च केतूझवे युक्त्या तुचरविस्तृतिं च जनयेत संमिश्रभिन्नालये ॥ मानाद बाह्यान्निजेष्टाद् रहयतु मितिमाभ्यन्तरी शेषमानात् कोणब्ध्यिश्रीदरोद्यद्भुजमपि शितधीरष्ठनिम्नं विजह्यात् । तल्लेषातराणामपि जनयतु विष्कम्भमष्ट्यंशतोऽभू- न्यापर्यन्तायतान्याकलयतु च चतुर्दिछु बाह्यान्तराणि ॥ प्राग्वत् प्राङ्गणपन्नमानबाहिरन्तनहकोणालया। केतूत्था हि दिगालयास्तु निजयोन्यायाः सगसैन्विताः। राजा तदपीह मिश्रकचतुःशालं नूगेहं विदुः । दिकुशाला निजयोनिज युदग्विलाई तद् द्विजेष्टं न आ ॥ तुल्यातीनवितानताणविधौ गत्या विनान्तर्वहि- यॊगे तूत्तरपत्रमानपरिणाहोऽप्यस्तु केतूद्भवः । केतूत्था अपि दिग्विदिडुनिलयनान्तर्बाह्यनाहाः स्वम्- ध्योद्यद्वारपदा भवन्ति च चतुःशाल गृहं भूभुजाम् ।। कचिचतुःशालगृहे समस्ते सर्वोत्तराणामपि मध्यसूत्रे । नाहो विधेयो यदि तन्तु मध्यप्ररूढमानं भवनं वदन्ति ॥

  • -

.

=

-= -.:

. - "

"।