पृष्ठम्:मनुष्यालयचन्द्रिका.pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क मनुष्यालथचन्द्रकायां । सर्वत्रापि च कोणगेहपरिणाहाप्लै खदियोनि- वोक्तस्तत्र विदिग्गृहास्तु सकला जन्या. भवन्त्येव हि । दिक्शालाजनक भवन्ति च ततः केतुर्भवेदीश्वरे सिहोमी निळतौ वृपः करिबरो वायौ नृणां धानाने ।। ६६ ।। एवं संलिष्टभिन्नालयाविधिवदाकल्प्य सर्वोत्तराणि खोक्तादेयोनिभिश्चैव च परिधिभुपादाय कोणालयानाम् । विगेहान्तान्तरले पृथगपि च महाडारमध्ये बिनान्यः जावयात कोणगेहोत्तरमपरिमितिश्लिष्टभिन्नाध्शाला ॥ चाणवाहोत्तरयोगः सन्धिमृते दिग्गृहोत्तरान्तेषुः । । सत्र याच तत्र भवेद् भिन्नत्वं तद्हाश्चतुति १८ ॥ दीवाला मावे पृधगथ विधिवत् सन्ति कमनीला साहकोणगेहावधि बहिरुदितान्युत्तराण्यत्र धीमान् । कार्य पूर्वपरनिलयबहिष्ठोत्तरस्याश्मूला- पदव, नान्यद् हितयामिति चतुष्कोणसन्धि विधाय ।। ना दे वनेत्र बहिरप्यन्तश्च कृत्वा विदिग- इलहितोत्तरैर्विरहितं वन्तःस्थकोणेष्वपि । वाहरुक्षरोक्तवदिदं स्यान्मिश्रभित्रं चतुः निळयाः स्वयोनिगतिमिस्ताः समस्ता अपि|| की सलिलयोत्तरयोगभेडा- तु विदिग्गृहहीनभावान।

..

.

5 .