पृष्ठम्:मनुष्यालयचन्द्रिका.pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

  • -*

चतुर्थोऽध्यायः चत्वारोऽत्र तुः दिग्गृहाः पृथगथो कोणालयाश्चैवमि- त्यावेव नृणां हा मुनिता संस्थानभिज्ञास्ततः भिद्यन्ते नवोत्तरश्य गतिभिमनन नामादिभिः बैतेषां हितलादलक्षणविध मानाने तान्येव च ॥ १० ॥ भिन्नाभिन्नदशाद् ईधैव विदिता शालान्न भिन्ना पृथए। विंस्था श्वाङ्गविशेषपूर्णविभका कोणालयासम्भवात् । अन्तर्बाह्यभयोत्तराभिमिलनादेवीभवत् कोणगे- हापर्यन्तलसजो भवति यत्नाभिन्नशालैव सा ॥ ११ ॥ शालारजन्योन्यमिक्षा निजविहितगतिव्यासयोन्यादियुक्ता पर्युचपनमानावधिनिहितलसत्पादुकाभिन्नशालाः । सवाहास्ता विशेषादवभिसुरहिता कोणवेश्मशहीणा- स्तत्रापि प्राङ्गणं केतुजामिति विदिता भिन्नशाला विशुदाः । वित्रे दक्षिणपश्चिमे पुनरुदक्त्राच्ये च गेहे मिथ- तस्मात् तद्युगलोत्थकोणनिलयः शेषो विधेयोऽपि च । अन्यत् कोणयुगं तथैकसथवा न इलेषयेत् सूतिका- भूदाद्याभनिष्कमार्थमुदितो मागोऽयभवात्र तु ॥ १३ ॥ एकछिन्त्रिककोणलेधनहाच्छिष्टभिन्नशाली स्यात् ।। धरणीदेवहितासायक्लिाहो भिन्नभिभावे ॥१४॥ दिगोहोचरपृष्ठसंहितविदिओहोत्तराणि भा- चन्द्यावर्तपदप्रदक्षिणगतीन्यात संयोजयेत् । अन्तःस्थोतरयोगनाहमिह सर्वत्रापि तद्भवं बाथरथं च तथैव चेदतिशुभ संश्लिष्टभिन्ना त्वियम् ।

-

.::

.

-:.:... ., | । साल