पृष्ठम्:मनुष्यालयचन्द्रिका.pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-::: पञ्चमोऽध्याय: . .:. नणां धामनि दिसानमुदितं स्वस्योत्तरोपाचहो- मध्ये साझिकरनिकोतिढेि पालथे दृश्यते । गेहव्याससई तदर्धसहित दंयासापिसाब- स्वाशांशयुतं च तैर्विरहितं नैवं पुनीन्द्रा ज तुः ।।१३। भक्तेऽस्मिन् पादमाने गुणवतुरिपुषसतनागाङ्कविरिभ- श्तेष्वकाँशो भवेत् कुट्टिममपि च शेक्ष्मीशने वा रांश:। नन्दहन्डैः शशौ दिनकरयुभक्तेऽभिगो मुनीन्है- शं तिथ्यशिते त्याज्जलाधिपरिभितो विश्वभरि नैवम् ।। भासूरमानानि चतुर्दशैव भवन्ति है: पृथग्नितात रसाद्रिनागाशेशभावुलाशी:तिमिलान सन्ति ।। १५ ।। इष्टाधिष्ठानमाने नवभिरथ विभक्ते चिभिः पादुकोचे धभिः कुर्याउजगत्युच्छ्यमथ नयनाशकैब मेण ।। इंधन मञ्चकं स्यात् पलिगलरहितं सवतः दुरथः स्योचाङ्घ्रयुनार्धवह्नयंशत इह शरभक्त निभनिष्क्रमो श ।। सोशिते वाञ्छितकुट्टिमोचे प्रकल्पयेत् पादुकमेकतोऽथ ।। चिभिर्जगत्युच्छ्यमेकतस्तद्गलं प्रतिं तद्वदिकतोऽपि ।।१७।। सायकशिनि तु कुट्टिमोच्छये पादुकोच्छवामिभागतः । हबंशतोऽथ जगतीं गले प्रति बैकतो विरचंयदथेति वा ।। देवेन्द्रशिनि डिमे द्वितयः सम्पादयेत् पादुक पड्भागैर्जगतीगलानिलया कुयोदय बाजनम् । अश्विभ्यां गलमूवैवाजनमत्रन्युशेन नेत्रांशतः प्रयचं गलमयकाभिधमिद साजन भूतित ॥ १९॥ । ....

  • .