पृष्ठम्:मनुष्यालयचन्द्रिका.pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.55a

4

== म : - मनुष्यालय चद्रका विस्तारातदेयताऽपि च पृथ, वस्त्रोक्तोन्याइयो " जाताचेदतिशोभना हविध पक्षान्तरोरपि ॥ ३५ ॥ सवगारे प्रधानन्तरपशिधवशाद् दीर्घविस्तरतुङ्ग- स्तम्भाधिष्ठानमालयांमतिविधयों द्वारबिम्वादयोऽपि । आरूढाधुतरं च हितलविधिसमुस्ताङ्गभेदी विकल्पे- नोत्तरशैश्च काय यदि निकटगता योनिभेदाय योज्याः ।। गेहे क्षेत्रफल विताननिहलायाम विदुष्टदिग्- योनियन्मितदीर्घविस्तृतिविधानान पू भवेत् । तावद्भिरततिदीर्घमानमभिकल्प्य प्राथों नावत सई कल्पयतु व्ययादिकमिदं बभ्यन्तरव्यापि हि ॥ ३७ ।। पूर्व त्रिचतुर्दशासपरिधेः सामान्यमुक्तो व्ययी नन्दनेऽष्टहते च पक्तिविह्वले शिशो व्ययो वा भवेत्। सिद्ध असुभाजितेऽपि च चतुर्धति व्ययः सर्व- स्याल्पत्वं परिकल्थ्यमात्मजधनादीनां विनाशोऽन्यथा ॥ स्वयंशेन युते तथेक्षणहते नाहेऽष्टभक्ते भवे- दाथो वा पुननियरिधौ दिग्द्वन्द्वभक्ते वयः ।। बालत्वादिविशेषमात्रभवगन्तव्यं फलैः शेषत- स्तेषामेव रातांब्दमानामह तारुण्यं बयः शोभनम् ॥ नन्दने परिधौ च केवलपरणाहेऽथवा त्रिंशता भक्ते तत्र विकल्पपतयुगले माग्वत् तिथिः शिष्यते । त्रिनेऽङ्करदिहतेऽथवार्णवहृते नाहे डिजाद्याः क्रमाद् वणाः स्युनिंगमाहते वसुहते वाकहते राशयः ॥ ४० ॥ .