पृष्ठम्:मनुष्यालयचन्द्रिका.pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ तुर्थोऽध्यायः । केवलनाहेऽद्रिहते त्रिने नाहे च शिष्यते वारः ।। द्विने वा त्रिने वा नाहे. नृपभाजिते धुवाद्याः स्युः ॥ ४१ ।। क्षेत्रफले व्यययुक्ते नृपभक् वा भुवादयः शिष्टाई धुर्वधान्यजयविनाशा: खरकान्तमनःप्रसादसुमुखत्वम् ।। ४२ ।।। सौमुख्यासौम्यत्वे विरोधचिन्तेवक्षयाकेन्वाः । इजियौ च क्रमशः संज्ञातुल्यं फलं भवेदेषाम् ।।१३।। इति भनुष्यालयचन्द्रिका मानभेदी- न्यायव्ययादिमियो लाम नृतीयोऽध्यायः । | • • • • . ... .. . .. । । । । । '

  • *
  • *

'

. | ".. .:: | ,

  • .

" . ६

| अर्थ चतुथोऽध्यायः ।। स्वाभीष्टालयदीर्घमणविधि तेच पृथङ नाहतो योन्यायझैवयोव्ययादि शुभई सर्वप्रकारादपि । सम्पाद्याथ गृहेऽष्टदीर्घगुणविस्तारादिभेदान् पृथगु दीर्धव्यासमिति करोतु च यथाजाल्पान्तराल सुधीः ॥ १॥ इष्टाद् दीधीत सर्वधाम्नां च नाही विस्तारोऽस्माद् विस्तृतेः पादमानम् । तस्मान्मासूरं च तच्छेषतः स्यात् स्तम्भः स्तम्भाद् विस्तुतिधोतराणाम् ।। २ ।। .

  • *

वधन खपाइ - ... - - -३ .