पृष्ठम्:मनुष्यालयचन्द्रिका.pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

iiiiiiiiiiiiiiiiiiiiiiiiiiiibsess 2, ११, e । s है १३ ... मनुष्यालथचन्द्रका पादुकयुगलावधिको दण्डः : सुरागारे । प्रासादादू बहिरेतैर्मर्यादाः पञ्च तुत्र कल्याः स्युः ॥ २६ ॥ चानाङ्गादिषु केतुरेव विहितः स शस्तो पर्य पर्यादिषु कुञ्जरो मुगपतिः पीठासनादौ हितः । भाण्डे कुपतटाकेपविध योनिवृत्रा वा ध्वज थाश्वत्थादिसमस्तकुट्टिसवि केतुर्विधेयः सदा ॥ २३ ॥ अन्तर्वोनिनपानादिवापीयादीनामङ्गले गर्भगह। सुर्यश्रागारोत्तरच्यासमध्ये कुत्रायुक्तोऽन्यत्र सर्वत्र बांये ।। इष्टातानवितानमाननिये त्रिनेइष्टभिजिते. शधो योनिरिह व्यय भूनियुजाथायोऽष्ठाननेऽहौ । ऋक्षमवाप्तिरन्न तु यो ज्ञेयं तिथिशित वारो भूमिनिधिमाणिते सोते हैं. ययः ।। २५ ।। बजघूमासँहकुक्कुरवृधखराजवायलाः क्रमेण युः । अागादियोनयोऽधी तेष्वयुजः सम्पदै युज : विपदे । केतुयोनिभिवाञ्छिताथैदः सात्विकोऽमरगुरुद्धिजो भवेत् । पूर्वदिश्वभिहितोऽपि सर्वदा सर्वदिक्ष्वविहिलो विशेषतः ॥ २७ ॥ सिंहो दक्षिणदिकिस्थतः क्षितिसुतो लक्ष्मीप्रदरतामसी भूपोऽथो वणिगुत्तरे शुभकरो दन्ती बुधो राजसः । " " . ..' .

: ।

। । ।