पृष्ठम्:मनुष्यालयचन्द्रिका.pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
 तृतीयोऽध्यायः ।        

मानुष्येषु तु बाह्यगेहगतितिष्ठादौ चतुर्हस्तको
दण्डो यष्टिरित स्मृतोऽष्टगुणितो दण्डोऽत्र रज्जुर्भवेत् ॥१३॥

तालाद्यैः प्रतिमादिकं खलु यवैर्मयं च भूषादिक्के
वस्त्रप्रावरणांशुकादि परिमेयं स्याद् वितरत्या तथा ।

शस्त्राद्यं तदनामिकाङ्गुलियुगेनैवं च तद्वयासतो
मुष्टया याज्ञिकमार्जनादि यजमानस्थान्यदुचादना(म)॥

हिजभवनादिबहुत्वाद् ग्रामाद्याः सम्भवन्ति वहुभेदाः ।।
उत्तनमध्याधमतो मानविशे जैश्च सम्भवेदेषाम् ॥ १५ ॥

योजनसित-चतुरश्न भूभाग ग्राभमुत्तमं प्राहुः ।
मध्यममप्रिमितं प्रायशोऽधमं श्रामम् ॥ १६ ॥

नगरस्य सहस्रादि द्विसहस्रान्तं च दण्डमानं स्यात् ।।
एतनसेझं तद्वत् पोतान्वितवारि(नि)थितटोपेतम् ॥ १७ ॥

पुरमिति नरवरभवनप्रधानमाहुर्वणिरजनादियुतम् ।
नगरे. राजवरालयसकलजनागारमण्डितं विदितम् ॥ १८ ॥

एकविप्रवरागारतत्कुटुम्बसमन्वितम् ।
एकभोगणं भवेद् शाम तद्भुयायतनावृतम् ॥ १९ ।।

ग्रामाद्यखिलं द्विजभवनादिबहुल्शदनेकधा ज्ञेयम् ।
मानविशेषैरुतसमध्याघमसंज्ञितं च सम्भवति ॥ २० ॥

उन्तरयुगबाह्यान्तो मन्दिरविस्तार एव देवगृहे ।।
श्रेष्ठो दुण्डस्तइङगतिः प्रान्तावसानिको अध्यः ॥ २१ ॥


     *हुई ‘तदर्बकम्' इत्यपेक्षित भाति ।