पृष्ठम्:मनुष्यालयचन्द्रिका.pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४
मनुष्यालयचन्द्रिकायां

स्यात् त्रिंशत्प्रदराजुलीपरिसितं वैपुल्यमेकाङ्गुली
  युक्त तन्तु भवेत् प्रकीर्णमिति दोमनप्रभेदोऽधा ।। ४ ।।

भूसुरकायें निलये धर्नुग्रहं च प्रकीर्ण च ।
वैपुल्यधनुर्मुष्टी भूपानां मानसाधने योऽये ।। ५ ।।

प्राजापत्यं च वैदेहं वैश्यानां सम्मतं भवेत् ।
किष्कुः प्राच्य च शुद्राणां किकुः सर्वत्र संमतः ॥ ६ ॥

वस्वोक्तमानादुपरि प्रदिष्टं सर्वं न चेदं क्षितिपादिकानाम् ।
अधस्थमानं सकलं क्रमेण वैश्यक्षितीशजवणयोग्यम् ॥७

रालये समस्तान्ययभीष्टानि यथेलितम् ।
मानानि श्रेष्ठमध्याधमाङ्लोल्यानि च क्वचित् ॥ ८ ॥

यवदरैरष्टभिरुमितं यन्मात्राङ्कले तत् कथितं वरिष्ठम् ।।
क्रमेण सप्ताशयत्रोद्यत तन्मध्यमं चाक्षमसंज्ञिते च ॥ ९ ॥

षाष्टिकशाल्युदरैरप्यष्टाद्यङ्गैर्वराङ्गुलाचं वा ।
तछाल्यायलजलधिः साधत्रितयं त्रिसमितबपि ॥ १० ॥

नवचैत्युदिनाङ्गुलिप्रभेदा नवा तत्र कराः स्युरुन्तभाद्याः ।
अथ तेंडुलिडितोऽष्टधोक्तैः करभेदैः सहिता द्विसप्ततिः स्युः।।

आदौ चतुर्विशतिसमितै मात्रामुलैरुक्तकरः स एव ।।
सर्वत्र पृज्यों मतभेदतोऽन्ये सर्वेऽपि च कापि यथाहमिष्टाः ॥

हरतेनैव गृहोद्यमुक्तमुदितं कुत्रापि मात्राले
यावश्यकता यसप परीणाहं च गत्यादि च ।