पृष्ठम्:मनुष्यालयचन्द्रिका.pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३
तृतीयोऽध्यायः ।

ता देवता वास्तुशरीरसंस्थाः अन्तर्षितात्विष्टफलप्रदाः स्युः ।।
ताश्चेदनिष्टा विपरीतदाः स्युस्तस्माद् विदध्यादिह वास्तुपूजाम्।

इति मनुष्यालयचन्द्रिकाथों दिङनिर्णयादिशुभचौथी
परिग्रहवास्तुदेवतानिर्णयो नाम
 द्वितीयोऽध्यायः ।        

  अथ तृतीयोऽध्यायः ।       

शिम्बिः साष्टतिलैय्वोदरमिति शाहुस्तदष्टोन्मिएँ
भात्राख्याङ्गुलमजुलैरिनमितैः प्रोक्ता वितस्तिस्ततः ।
तहून्छ करकिक्वत्रिभुजदोमुष्ट्यादिसंज्ञे तत-
स्त्वेकैकाडुलवृद्धिंतोऽगुलविशेषादयो भिद्यते ।। १ ।।

मात्राख्याङगुलिपञ्चविंशतिमित मानं विमाने स्मृतं
प्राजापत्यकसंज्ञितं सुरगृहे तेनापि सेयं क्वचित् ।
एतैरेव बराङ्गुलैः परिमितं पांडिशतिम्रोन्मितै-
मौन क्वापि समरतधानि विहितं नाना धनुर्मुष्टिकम् ॥

सम्भोक्ताङ्गुलिसप्तविंशतिमितं माने यदुक्तं बुधे-
नौना तत्तु धनुग्रहं थदभुना आमादिकं मीयते ।
रश्याध्वोपवनादिसम्मितिविधौ वापीतटाकादिके
बेष्टं तत्र धर्नुहं बथ धनुर्मुष्टिश्च तत्रेच्यते ॥ ३ ॥

अष्टाविंशतिसंमिताङ्गुलिभिवं प्राच्याख्यमानं भवेद्
वैदेहं नवर्विशतिप्रातमितैर्मात्राङगुलै, सम्मितम् ।।


१, २ अनुग्रह के खेः पाठः