पृष्ठम्:मनुष्यालयचन्द्रिका.pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२
मनुष्यालयचन्द्रिकायां


ब्रह्मा मध्यपदेऽथ शर्वसहितः स्कन्दोऽर्यमा जृम्भकः
प्रागादौ पिलिपिच्छकश्च चरकीशादौ विदार्याह्वर्या।
भूयः पूतनिका च पापपदपूर्वा राक्षसी बाह्यतश्चैतेऽ
ष्टावपदस्थिताश्च परितो देवग्रहास्तद्बहिः॥२६॥

आसीद् दैत्यः प्रदृप्तो निजभुजबलवीर्यादिनाक्रान्तकाष्ठा-
निष्ठो द्वेष्टा सुराणां स तु युधि पतितो विद्धगात्रो धरित्र्याम्।
व्याप्तः सर्वत्र पश्चाद् बहुतरपरिवृत्त्यैव पृथ्वीं विमथ्नन्
मर्त्या दुःस्था मुनीन्द्रास्त्वपि च मखभुजस्तावदेवं बभूवुः।।

सर्वव्याप्तेऽप्यमुष्मिन्नतनु तनुघटाभ्यन्तरे व्योम यद्वत्
तद्वन्नित्यं विशेषान्नगरपुरमहीक्षेत्रखण्डाङ्गणादौ ।
उत्ताने नैर्ऋताशाविनिहितचरणे यावदीशात्तशीर्षे
जाते तावन्निषेदुः स्थिरमिह विवुधास्तस्य देहे क्षणेन ॥

मूर्ध्नीशोऽस्य तु संस्थितो नयनयोः पर्जन्यकश्चादिति-
श्चापस्तद्वदने तथा गलतले तस्यापवत्साह्वयः।
वामश्रोत्रगतो जयन्त इतरन्नास्यादितिः संस्थिता
वामांसे स्थितवानमर्त्यपतिरप्यंसेऽर्गलो दक्षिणे॥२९॥

अर्कादयो वामभुजस्थिताः स्युश्चन्द्रादयो दक्षिणहस्तगाश्च।
वामप्रकोष्ठे सविता च सावित्रोऽन्यत्र रुद्रः शिवजित् प्रकोष्ठे ॥
महीधरार्यौ कुचयोर्विवस्वान् मित्रश्च कुक्षौ द्रुहिणोऽथ नाभौ । ।
इन्द्रोऽस्य मेढ्रेऽण्डयुगे तु तज्जित् पादद्वये तस्य परे प्रविष्टाः ।।

. विठिबन्छक का च’ ग. पाठः.. ' स्व. ग. पाठः |