पृष्ठम्:मनुष्यालयचन्द्रिका.pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११
द्वितेयोद्ययह्।


मुर्भाग्यष्टरसााब्धिगुणसङ्ख्यानैरकाष्ठस्थित
सूत्रैर्योगसमुद्भवानि तु धातं वज्थति कृयादि ।।२१।।

प्राचोदक्पदभास्करांशलमात्रं मर्मसूत्रस्थितै-
नीत्वा विन्यसनान्न, मर्मपरिपीडा स्तम्भकुड्यादिषुः ।
वास्तुन्यन्न निपीडिते महिधसिंहानेकपानां शिरो
हैमें कूर्मवराहयोश्च निखनेत तछान्तये शान्ति कृत् ॥

एकाशीतिपदे प्रकल्प्य नवकं मध्येऽस्य बाह्यावृतौ
षट्कै दिक्षु विदि युग्मयुगलं चैकैकशस्तहहिः ।।
चत्वारिंशदथेषु पञ्च च विरेच्छाद्याः पदेषु स्थिती
बाह्येऽष्टावपस्थितास्त्र्यधिकपञ्चाशत् न्युरेवं सुराः ॥२३॥

ईशाचं बहिरावृतिस्थपदकेष्वीशानपर्जन्यका-
बैन्द्रीन्द्र विसत्यको श्रृंशजव्यादांस्तथा पूषणः ।।
भुयो वै वितथं अदक्षतयमौ गन्धर्वभुङ्गौ मुर्ग
पित्राख्यान प्रतिहारपालमणि मुग्रीवं अमात् कल्पयेत् ।।

भूयः पुष्पादिदन्तं वरुणमयुरशोपाख्यरोगेरनागैन् ।
मुख्यम् भाटमिन्द्वर्गलमादितिदिती चेति बाह्याद्वैतौ स्युः ।।
ईशाद्यावावत्लार्यकसवितृकसावित्रभंज्ञी विवस्वा-
निद्राख्यश्चेन्द्रजिन्मित्रकशिवशिवजिद्भूभृतोऽन्तर्वृतौ स्युः ॥