पृष्ठम्:मनुष्यालयचन्द्रिका.pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०
मनुष्यालयचन्द्रिकायां

नागालवाझविनायकहिानाम्नां चातु, निन्द्याः स्मृताः
पैशाचाग्न्थहिदण्डिन गृहविधौ वीथ्यश्चतुर्दिक्ष्वपि ॥ १६ ॥

यावत् कल्पितमङ्गण हविधौ प्रार्धान्विता तानती।
यीथीविस्तृतिरुतमाङ्गशसमा अध्यातल्पाधमा ।।
क्षेत्रेऽल्पे पुनरङ्कणाचेवितंत वीथ अकुयात् तदा
प्राच्योदयगृहे भनेत साललवीथ्यारूढमेव च वा ॥

क्षेत्रेऽत्यल्ये तुमध्येऽङ्गमपि च कृतान्तात्मभूसूत्रयोगात्
किञ्चिन्नीत्श बगस्यापि च भबनचतुष्कं कृतं दृश्यते छ।
अत्यल्पा एव वीथ्यो शुभशुभफलान्येवमेवाल्परूपा
ण्यस्मादीशादिण्डाद्यधिगतनववीथीविधिर्नेष्यतेऽत्र ॥

वित प्राङ्गणदैव्येसानममुनैकाथ्यर्धवीथीततं
तेनाष्टादशभूमिमानमिति वा क्षेत्राप्तिरन्तः कसात् ।
यादानियसञहीणमनुनागरिऽपि तत्प्राङ्गण-
तवं अनामित करोतु का पुनर्वप्रान्तमौचित्यतः ॥ १२ ॥

एकीकृय गणेशाङ्कजभुवोधीमथेशेऽथवा
वाहे चैतकन्न बालुपदमेकाशीतिरक्यालयकम् ।
शहा नागभिभिन्नमथचा दिवर्गखण्डोदित
क्यारेमिटाङ्गसमेाचना वास्तोश अवता ॥ ३ ॥

नाड्या प्राशुदरायगो दश जौकाशीतिको विवा-
धमा पजपथः सदानिराशाकाष्ठस्त्रास्ता कावा ।