पृष्ठम्:मनुष्यालयचन्द्रिका.pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
द्वितीयोऽध्यायः ।


भूपादिवर्णनियमेन योदगाया-
भोपेतमध्यचतुरश्रमहीतले तु ।
कर्णध्वना निऋतिमारुतोगभूल-
शैदानलाअभवत्रयुगं हि जुः ।। १० ।।।

सूत्रस्य रज्ज्वोरपि वामूलांडे हादिनि
हीलायतिप्राङ्गगतश्चतुःशालागारतो भवन्ति ।।

प्रागादि क्रमशः स्याद् वेधलं प्रतिबियोगकुष्ठरुजौ ।
रिपुपीडात्मजधनहान्यनिलरुजः स्वकुलधान्यान्यायाः॥१२॥

क्षेत्रस्यैशादिखण्डे नवकृतिपदसाम्भवास्त्वङ्गकोटे-
वेकस्याकौशतः स्याद् विततिरिह महासूत्रज्वः प्रसिद्ध ।
तत्तदिग्वर्गकोछैर्विहितशतपदेष्वेककोई सुझागो
विस्तारै सूत्ररज्ज्वोरहिझातेपदभिक्षेष्वथैकाटिभागः ॥ १३ ॥

समस्तगेहाङ्गणकूपचापीडादादिमध्यस्थितसूत्रवेधः ।।
मिथः समस्तष्बर्षि वर्जनीयो रज्ज्वोध कोणाल्यकर्णयोश्च ।।

वीथीविस्तृतिकल्पनासु बहुधा दण्डों भवेन्मेदिनी-
विस्तारा गृहकर्तपूरुषसमोल्ले घोऽत्र तालो मतः ।।
तालैस्तैर्दशनन्दवारणभितण्डस्थिधा तेषु त-
हीथीविस्तृतिमेकतो वितनुयाद् यद्यस्ति भूविस्तृतेः॥१९॥

लन्दुद्धन्धपुटेना. वृतितया बाह्यादिष्यान्तिमा
वाथ्यः स्युः परितः पिशाचदिविषद्विचाथिभूण्डिनाम् ।।