पृष्ठम्:मनुष्यालयचन्द्रिका.pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
मनुष्यालयचन्द्रिकायां


शङ्कुच्छाया तहदयो जलानेऽङ्कयित्वा
प्राक्लान्तें पश्चिम मयां) दि तदितरदियेवमेवापरले. ।।

पाश्चात्येऽन्धुरःशुङ्कनमा छ धिशाङ्कयोरेतयार
प्यन्तभोगविभागे नयतु दिनाङ्के देवे सूक्ष्मम् ॥ ३ ॥

पूर्वापाः प्रभाङ्करमचं मुसुक्ष्म परिकल्पतं यत् ।
तदङ्कयुमाहितसूत्रमेव पराशाप्रभवे सुसूक्ष्मम्. ॥ ४ ॥

एवं क्षेत्रस्य मध्ये सुविहितामह यूद् ‘ब्रह्मसूत्रं सुदाहु-
स्तध्येऽन्योन्यमन्लभ रवये वृक्ष वा धीमान् ।
तद्योगात् तिर्थराइज्रपाठरसुधुझावना सून्नभेकं
याम्योदश्यामि सूक्ष्म रचय भसूत्रं तदसामनन्ति ॥५॥

तसूत्रादितयेऽथ दिनु चतसृष्वङ्कान् समै कल्यर्थि-
वाङ्कारोपितमध्यकानि सुसनेवारि वृत्ताने च ।
सिध्यन्यत्र विदित वृत्तयुगलीयोन मत्स्याः शिवा
न्यारतद्गतसूत्रथुमसमयि चात्राब्ध्यश्रमाकल्पयेत् ॥ ६ ॥

सुन्ने प्रशुदभग्र क्षितितले झूला चतुःखण्डिते
खण्डे कल्पयतु द्विजादिवसति शर्वेऽथवा नैते ।
क्षेत्रे विस्तृतिरस्त घेत पुनरपि श्रुमंझिाले गृह्यते ।
शैवे नैदेतखण्डमेव निक्रती आच शुभं चोभयोः ॥ ७ ॥

बावीतलेऽध्यशिनि मानुषास्य गुहाभिवृद्धिप्रदमैशखण्डम
देवायं जैतामेष्ठ स्यादुभे शुभे मेहविधौ नराणाम् ।।८।।

आनेयखण्डेयमसंज्ञितं स्यान्मृतिप्रदं चाखिलवयमतत् ।
वायव्यमप्थासुरसंशित्तत्वाशिन्यं विशां कापि च गृह्यते तत्