पृष्ठम्:मनुष्यालयचन्द्रिका.pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
द्वितीयोऽध्यायः ।


सङ्कीर्णरूया वसुधात्र वर्गन्धै रलैश्चखिलवजनीया ।
एनामनालक्षितवर्गचिां नक्तं परीक्षेत निमिततश्च ॥ ३१॥

मां वात्वामघट निधाय भूतधान्य वर्धमानं मुखे ।
कृत्वासिच्य धृतं निशालु लितरक्तापतकृष्ण दशाः ।।
विप्रादिकंमतः प्रदीप्य विधिबन्नीत मुहूते चले
बत्तिर्यस्य धरास्य तासु सकलाविद्धासु सर्वोचिता ।।

भूगते जलपूरितेऽत्र विधिवद् द्रोणादिपुष्पं क्षिपेत्
प्रदक्षिण्यतिः शुभ सुमनसा यधन्यथा निन्वितम् ।
पुष्पो दिक्ष्वथः संस्थिते सति शुभं कोणेषु चेन्निन्दितं
ज्ञात्वेत्यादिशुभाशुभान्मथ समीकुर्यात् क्षमा सूक्ष्मधीः ।।

इति मनुष्यालयचन्द्रिकायां भूपरीक्षापरिग्रहो नाम         

 प्रथमोऽध्यायः ॥ 




अथ द्वितीयोऽध्यायः ।         


यन्त्रेणानतादिना च निपुणो याम्बुसम्पूरणे.
सोव चारु समीकरोत्वथ दृढं शकुं कराधोयतम् ।
मुले हयङ्गुलविस्तृतः क्रमवशादरे तद्धन्मित-
व्यासं वृत्ततरे सरोजमुकुलकाराग्रमाकल्पयेत् ॥ १ ॥

शहदीधयुगसम्मृितसूत्रेणाकलय्य परिवृत्त सुवृत्तम् ।।
वृत्तस यमबधार्य सुसूक्ष्मं शडकुमन तु दृढं निवेशयेत ॥ २ ॥