पृष्ठम्:मनुष्यालयचन्द्रिका.pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
मनुष्यालयचन्द्रिकायां


निःसाराः शिसप्तच्छदकतरबः किशुकाद्याश्च कार्या
स्तेष्वाद्या मध्यभागे बाँहरधि च ततः सवसारास्ततोऽन्ये ।

कारस्करारुष्करकपटकद्लेष्मतकाक्षदुमपालुनियाः ।
जुहीपिशाचद्भुनहेमदुग्धाः सर्वत्र नेष्टां अपि शिशुरन्तः ॥

विष्णोः पूछे च वामे नरभवनमनर्थप्रदं दक्षिण चा-
म्यग्रे भागे च कालनिरहरिशवतद्भिन्नसवमूर्तेः ।।
आय निम्नस्थलस्थो यदि मनुजगृहं दक्षिणेऽस्य तस्मा
दुभत्वं नेष्टसिष्ठं निकटमाथि तदन्यत्र तत्पाद्भजाम् ||

बीहिक्षेत्रादिदेवालयजलधिनदौतापसागारगोष्ठ-
ग्रामादीनामृतवान्तिकमपकुरुते नेकधा मन्दिरेषु ।
देवागारान्नराणामतिशुभदनद किश्चिद्नं सर्म वा
तमाभ्युचतं च तिलोवेधिस्यं वैष्यते तत्समीप ।।

दिदिनमत कुपुबनद्वकाशयुक्ता भुवः
तुल्यातानवितानसिन्धुरसाध्यंशाधिदीया अपि ।
माता पाटलपीतमेचकरुनश्चयासगन्नासवा-
माः स्वाददायसिक्तकटुकास्वादान्विताभ स्मृताः ॥

विभाषण वाचतवनदननोदयराटी शुभ स्यात्
निम्ना बारुणोचा चलढलसहिता ५ शुभा वाढूजानाम् ।।
चावीशनिना इतरसडितां भूविका मादजाना
सपा तथा बाद अमनधरणी चान्यथा सक्ने