पृष्ठम्:मनुष्यालयचन्द्रिका.pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रथमोऽध्याय ।


वह्नयादिवाय्वन्तनता धरित्री
प्रायेण दारिद्रयफलप्रदा स्यात् ।। २० ।

मध्यञ्चायां धरित्र्यां प्रथममथ गृहे कल्पिते याद्दशा

वृदिः प्रागुन्नतायाभपि हुन्हयास्थज्ञतायां शताब्दम् ।

साहस्राब्दं नित्युन्नतधरणितले वारुणे स्या तब्ध

शेशस्वकष्टषकाः शरद इह ततः स्वक्तिरूपं फलं स्यात् ।।

पूर्वस्यां वकुलो वटश्न शुभदोऽवाच्यां तथोदुम्बर-

बिच्चा चाम्बुपतौ तु पिएलतरुः सप्तच्छदोऽपि स्मृतः ।

कौबेयो दिशि नागसंज्ञितजरुः प्लक्षश्च संशोभनाः

प्राध्यादौ तु विशेषतः पनसपूगौ केर"चूतौ क्रसीत् ॥

अश्वत्थोऽग्निभयं करोति बहुधा प्लक्षः प्रसादाद

न्यग्रोधः परशस्त्रपालमुदरब्यधैि तथोदुम्बर।।

सम्प्रोक्तमतिदिस्थितास्त्वपि चे ते चान्ये सुवर्णात्मक

इछेद्या मन्दिरतरतरूवायुसीमाभ्यन्तरस्थ यदि ॥ २३॥

स्थाप्या मन्दिरपार्श्वपृष्ठदिशि तु श्रीवृक्षशिल्खास्या

व्याधिधामलकीसुरद्रुपलाशाशकालयकाः ।।

पुन्नागासनचम्का खदिस्त कन्युयो

जातीनांगलतादयोऽपि सकंलाः सर्वत्र संशोभनाः ।

अन्तःसारस्तु वृक्षाः पनसतमुस्वा सर्वसाराश्च शोका-

श्चिञ्चाशास्तोलकरकशुकयवफलाचा बहिस्सारवृक्षाः ।।