पृष्ठम्:मनुष्यालयचन्द्रिका.pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
मनुष्यालयचन्द्रिकायां


लक्षणहीने धमनि बसतामशुभानि सम्भवन्त्येव ।

जन्माद्यवसानान्तं मनसा निश्चय कारयेत् तस्मात् ॥ १५ ॥

तत्र क्रमेण बहुधा धरण परीक्षा
दिनिर्णयादिशुभवाशिंपरिग्रहवा ।।
धाम्न प्रमाणविधिरणकुहिमादी-
ल्या ब्राह्यविधयश्च तथा विधेयाः ॥ १६ ॥

गोमत्यैः फलपुष्पदुग्धभिक्षाट्यासमा प्राक्कलवा

स्निग्धा धीरस्वा प्रदक्षिणजलोपेताबीजोइला ।

सम्प्रोक्ता बहुपसुिरक्षयजल तुल्या चः शीतोष्णयोः

श्रेष्ठ भूरधमा समुक्तविपरीता मिश्रिता मध्यभा ॥ १७ ॥

वृक्षार्धेन्दुनिभा निषेञ्चरसकोणा शूलभूपति-

मत्स्थानेकपकूमैकमिलत्रकोपमा मेदिनी ।

भरमाङ्गारतुषास्थिकेशचितिवल्मीकादिभिः संयुला

ज्य मध्यनता संगर्भकुहरा विस्रा विदिस्थापि च ॥

इन्द्राशादिनतावनी तदितराशाचुन्नलाष्टौ जनाद् ।

मोकथम्तकभूतवारिफणभृत्भातङ्गघान्यायाः ।

बायोऽत्र कमशोऽभिवृद्धिधनहान्यन्तार्थहानप्रदा

दारिद्रयात्मजहानिवित्रशुभदास्तादृक्षितौ तस्थुषास ॥
प्रवासदा मध्यनता धरित्री
मध्यक्षता वित्तसुखदिहन्त्री ।