पृष्ठम्:मनुष्यालयचन्द्रिका.pdf/११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रथमोऽध्अथः ।
सोऽयं तहर्णयोग्या क्षितिभथ परिकल्प्यात्र पूजादि कृत्वा ।
बास्तोः शास्त्रोक्तरीत्या गृहमातिनिपुणैः कारुभिः कारयेत ॥
वेदागमादिविहितान्यवधार्थ दि;
कायों विधिः सकलदेवनरालयानाम् ।।
तडाक्यतः सकलधामसुऋछिलादे
अन्योन्यमेलनमुशान्ति हिं कारुकृत्यम् ॥ १० ॥
स्थपतिः सूत्रशाही कसंज्ञश्च बर्षकिः क्रमशः ।
स्वोचितकर्मणि दूक्षी ग्राह्यान्ते कारदअतुति ॥ ११ ॥
सर्वशास्त्रविहितंकियायः
सर्वदावहितमानसह् षुचि ।
धार्मिको विरातभरादिको
यः स च स्थपतिरस्तु सत्यवाकू ।। १२ ।

जानीयात् स्थापनाई स्थपतिमथ गुणैः प्रायशतेन तुल्यः

सुनचाही सूतो वा स्थपतिमतिगतिप्रेक्षकः शिष्य को पा ।

स्थुलानां तक्षणात तक इति कथितः सन्ततं दृष्टचिसो

दावाद्यन्योन्यसंमेलनपटुरुदितो वर्धकः सावधानः ॥ १३ ॥

विना स्थपत्यादिचतुष्टयेन
गुहार्दैि केतु ३ न शक्यतेऽस्मान।
सादितस्तैरथ विवर्य
सुक्ष्मी: कारवती गृहाणि ॥ १५ ॥