पृष्ठम्:मनुष्यालयचन्द्रिका.pdf/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
मनुष्यालयचन्द्रिकायां


विद्यापरिश्रमपरो वहुमडया
मुद्योगवान् भवति बालविधने च ॥ ४ ॥


येषां श्रुतिप्रणयिनी धिषशा यदीय
सङ्कल्पकल्पिततनुः परमेश्वरोऽपि ।
तेषां महीसुमनसा महनीयभासा-
सुतंसये परदारपदारविन्दम् ॥ ५ ॥


निसर्गसंसिद्धसमस्तशिल्प
प्रावीण्यमाचं हिणं प्रणम्य ।
मेया मनुष्यालयचन्द्रिकैया
विलिख्यते मन्दाशियां हिताय ॥ ६ ॥


भयमतयुगलं प्रयोगमञ्ज-
यपि च निबन्धनभास्करीययुग्मम् ।
मनुमतगुरुदेवपद्दतिश्री-
हरियजनादिमागमा जयन्ति ॥ ७ ॥


मार्कण्डेययुगं पराशरमुरारिप्रीतरत्नावली-
सारान् कामपबिश्वकर्ममतयुग्भायं कुमाररागमम् ।।
सव्याख्यां हरिसंहिदां पिणाचं वास्तुविद्यादिकान्
दृष्ट्वा तन्त्रसमुचायातमनुस्मृत्ययात्र संक्षिप्यते ॥ ८ ॥


मत्यो विमादिवर्णविद् भवनविधानोत्सुको यः स पर्व :
नियतदेससहन्थिनमाविकणेन्वितं संजीता।