पृष्ठम्:भोजप्रबन्धः.pdf/६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

  चेतस्तोषकरी शिरोनतिकरी विद्यानवद्यास्ति नः ॥ २४६ ॥

 इत्याकर्ण्य बाणपण्डितपुत्रः प्राह-'आः पाप, धाराधीशसभायामहङ्कारं मा कृथाः।

  निश्वासोऽपि न निर्याति बाणे हृदयवर्त्मनि ।
  किं पुनः प्रकटाटोपपदबद्धा सरस्वती ॥ २४७ ॥

 ततो भवभूतिः पराभवमसहमानः प्राह-

  हठादाकृष्टानां कतिपयपदानां रचयिता
   जनः स्पर्धालुश्चेदहह कविना वश्यवचसा ।
  भवेदद्य श्वो वा किमिह बहुना पापिनि कलौ
   घटानां निर्मातुस्त्रिभुवनविधातुश्च कलहः ॥ २४८ ॥

 पुनराह-

  'कालिदासकवेर्वाणी कदाचिन्मद्गिरा सह ।
  कलयत्यद्य साम्यं चेद्भीता भीता पदे पदे' ॥ २४९ ॥

 ततः कालिदासः प्राह-'सखे भवभूते, महाकविरसि । अत्र किमु वक्तव्यम् ।

  एषा धारेन्द्रपरिषन्महापण्डितमण्डिता ।
  आवयोरन्तरं वेत्ति राजा वा शिवसन्निभः ॥ २५० ॥

तच्छ्रुत्वा राजा प्राह-'युवाभ्यां रत्यन्तो वर्णनीयः' इति । भवभूतिः-

  'मुक्ताभूषणमिन्दुबिम्बमजनि व्याकीर्णतारं नभः
  स्मारं चापमपेतचापलमभूदिन्दीवरे मुद्रिते ।
  व्यालीनं कलकण्ठमन्दरणितं मन्दानिलैर्मन्दितं
  निष्पन्दस्तबका च चम्पकलता साभून्न जाने ततः' ॥ २५१ ॥

 ततः कालिदासः प्राह-

  'खिन्नं मण्डलमैन्दवं विलुलितं स्रग्भारनद्धं तमः
  प्रागेव प्रथमानकैतकशिखालीलायितं सुस्मितम् ।
  शान्तं कुण्डलताण्डवं कुवलयद्वन्द्वं तिरोमीलितं
  वीतं विद्रुमसीत्कृतं नहि ततो जाने किमासीदिति ॥ २५२ ॥

 राजा कालिदासं प्राह-'सुकवे, भवभूतिना सह साम्यं तव न(१) अनवद्या-दोषरहिताऽपूर्वेति यावत् ।