पृष्ठम्:भोजप्रबन्धः.pdf/६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

 राजाक्षरलक्षं ददौ ।

 ततः कदाचिद्द्वारपाल आगत्य प्राह-'देव, कोऽपि विद्वान्द्वारि तिष्ठति' इति । राजा-प्रवेशय' इति । ततः प्रविष्टो विद्वान्पठति-

  "क्षणमप्यनुगृह्णाति यं दृष्टिस्तेऽनुरागिणी ।
  ईर्ष्ययेव त्यजत्याशु तं नरेन्द्र दरिद्रता ॥ २४२ ॥

 राजा लक्षं ददौ । पुनरपि पठति कविः-

 केचिन्मूलाकुलाशाः कतिचिदपि पुनः स्कन्धसम्बन्धभाज-
  श्छायां केचित्प्रपन्नाः प्रपदमपि परे पल्लवानुन्नयन्ति ।
 अन्ये पुष्पाणि पाणौ दधति तदपरे गन्धमात्रस्य पात्रं
  वाग्वल्ल्याः किं तु मूढाः फलमहह नहि द्रष्टुमप्युत्सहन्ते ॥ २४३ ॥

एतदाकर्ण्य बाणः प्राह-

 परिच्छन्नस्वादोऽमृतगुडमधुक्षौद्रपयसां
  कदाचिच्चाभ्यासाद्भजति ननु वैरस्यमधिकम् ।
 प्रियाबिम्बोष्ठे वा रुचिरकविवाक्येऽप्यनवधि-
  र्नवानन्दः कोऽपि स्फुरति तु रसोऽसौ निरुपमः ॥ २४४ ॥

 ततो राजा लक्षं दत्तवान् ।

 ततः कदाचित्सिंहासनमलङ्कुर्वाणे श्रीभोजे द्वारपाल आगत्य प्राह- 'देव, वाराणसीदेशादागतः कोऽपि भवभूतिर्नामकविर्द्वारि तिष्ठति' इति | राजा प्राह-प्रवेशय' इति । ततः प्रविष्टः सोऽपि सभामगात् । ततः सभ्याः सर्वे तदागमनेन तुष्टा अभवन् । राजा च भवभूतिं प्रेक्ष्य प्रणमति स्म । स च 'स्वस्ति' इत्युक्त्वा तदाज्ञयोपविष्टः । भवभूतिः प्राह-'देव,

 नानीयन्ते मधुनि मधुपाः पारिजातप्रसूनै-
  -र्नाभ्यर्थ्यन्ते तुहिनरुचिनश्चन्द्रिकायां चकोराः ।
 अस्मद्वाङ्मामाधुरिमधुरमापद्यपूर्वावताराः
  सोल्लासाः स्युः स्वयमिह बुधाः किं मुधाभ्यर्थनाभिः ॥ २४५ ॥
 नास्माकं शिबिका न कापि कटकाद्यालङ्क्रियासक्रिया
  नोत्तुङ्गस्तुरगो न कश्चिदनुगो नैवाम्बरं सुन्दरम् ।
 किन्तु क्ष्मातलवर्त्यशेषविदुषां साहित्यविद्याजुषां