पृष्ठम्:भोजप्रबन्धः.pdf/६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

  सुवर्णानां कोटीर्दश दशनकोटिक्षतगिरी-
   न्गजेन्द्रानप्यष्टौ मदमुदितकूजन्मधुलिहः ॥ २३७ ॥

 ततः कदाचिद्वारपाल आगत्य प्राह--'देव, कौपीनावशेषो विद्वान्द्वारि वर्तते' इति । राजा-'प्रवेशय' इति । ततः प्रविष्टः स कविर्भोजमालोक्याद्य मे दारिद्र्यनाशो भविष्यतीति मत्वा तुष्टो हर्षाश्रूणि मुमोच । राजा तमालोक्य प्राह-'कवे, किं रोदिषि' इति । ततः कविराह-'राजन्, आकर्णय मद्गृहस्थितिम् ।

  अये लाजा उच्चैः पथि वचनमाकर्ण्य गृहिणी
   शिशोः कर्णौ यत्नात्सुपिहितवती दीनवदना ।
  मयि क्षीणोपाये यदकृत दृशावश्रुबहुले
   तदन्तः शल्यं मे त्वमसि पुनरुद्धर्तुमुचितः ॥ २३८ ॥

 राजा 'शिव शिव कृष्ण कृष्ण' इत्युदीरयन्प्रत्यक्षरलक्षं दत्वा प्राह- 'सुकवे त्वरितं गच्छ गेहम् । त्वद्गृहिणी खिन्नाभूत्' इति ।

 ततः कदाचिन्मृगयापरिश्रान्तो राजा कस्यचिन्महावृक्षस्य छायामाश्रित्य तिष्ठति स्म । तत्र शाम्भवदेवो नाम कविः कश्चिदागत्य राजानं वृक्षमिषेणाह-

  आमोदैर्मरुतो मृगाः किसलयोल्लासैस्त्वचा तापसाः
   पुष्पैः षट्चरणाः फलैः शकुनयो घर्मार्दिताश्छायया ।
  स्कन्धैर्गन्धगजास्त्वयैव विहिताः सर्वे कृतार्थास्तत-
   स्त्वं विश्वोपकृतिक्षमोऽसि भवता भग्नापदोऽन्ये द्रुमाः ॥ २३६ ॥

किंच-

  अविदितगुणापि सत्कविभणितिः कर्णेषु वमति मधुधाराम् |
  अनधिगतपरिमलापि च हरति दृशं मालतीमाला ॥ २४० ॥

 ताभ्यां श्लोकाभ्यां चमत्कृतो राजा प्रत्यक्षरं लक्षं ददौ ।

 अन्यदा श्रीभोजः श्रीमहेश्वरं नन्तुं शिवालयमभ्यगात् । तदा कोऽपि ब्राह्मणो राजानं शिवसन्निधौ प्राह–'देव,

  अर्धं दानववैरिणा गिरिजयाप्यर्धं शिवस्याहृतं
   देवेत्थं जगतीतले पुरहराभावे समुन्मीलति ।
  गङ्गासागरमम्बरं शशिकला नागाधिपः क्ष्मातलं
   सर्वज्ञत्वमधीश्वरत्वमगमत्त्वां मां तु भिक्षाटनम् ॥ २४१ ॥