पृष्ठम्:भोजप्रबन्धः.pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सम्पदः । देव,

  आत्मायत्ते गुणग्रामे नैर्गुण्यं वचनीयता ।
  दैवायत्तेषु वित्तेषु पुंसां का नाम वाच्यता ॥ २२४ ॥

 देव, मन्त्राराधनेनाप्रतिहता शक्तिः स्यात् । देव, एवं कुतूहलं यस्य । मया यस्य शिरसि करो निधीयते; स सरस्वतीप्रसादेनास्खलितविद्याप्रसारः स्यात् ।' राजा प्राह 'सुमते, महती देवताशक्तिः । ततो राजा कामपि दासीमाकार्य विप्रं प्राह-'द्विजवर, अस्या वेश्यायाः शिरसि करं निधेहि । 'विप्रस्तस्याः शिरसि करं निधाय तां प्राह-'देवि, यद्राजाज्ञापयति तद्वद । ततो दासी प्राह 'देव, अहमद्य समस्तवाङ्मयजातं हस्तामलकवत्पश्यामि । देव, आदिश किं वर्णयामि ।' ततो राजा पुरः खङ्गं वीक्ष्य प्राह-खड्गं मे व्यावर्णय' इति । दासी प्राह-

  'धाराधरस्त्वदसिरेष नरेन्द्र चित्रं
   वर्षन्ति वैरिवनिताजनलोचनानि ।
  कोशेन सन्तततमसङ्गतिराहवेऽस्य
   दारिद्र्यमभ्युदयति प्रतिपार्थिवानाम् ॥ २२५ ॥

 राजा तस्यै रत्नकलशाननर्घ्यान्पञ्च ददौ ।

ततस्तस्मिन्क्षणे कुतश्चित्पञ्च कवयः समाजग्मुः । तानवलोक्येषद्विच्छायमुखं राजानं दृष्ट्वा महेश्वरकविर्वृक्षमिषेणाह-

  'किं जातोऽसि चतुष्पथे घनतरच्छायोऽसि किं छायया
   छन्नश्चेत्फलितोऽसि किं फलभरैः पूर्णोऽसि किं संनतः ।
  हे सद्वृक्ष सहस्व सम्प्रति चिरं शाखाशिखाकर्षण-
   क्षोभामोटनभञ्जनानि जनतः स्वैरेव दुश्चेष्टितैः' ॥ २२६ ॥

 ततो राजा तस्मै लक्षं ददौ। ततस्ते द्विजवराः पृथक्पृथगाशीर्वचनमुदीर्य यथाक्रमं राजाज्ञया कम्बल उपविश्य मङ्गलं चक्रुः । तत एकः पठति-

  'कूर्मः पातालगङ्गापयसि विहरतां तत्तटीरूढमुस्ता-
   मादत्तामादिपोत्री शिथिलयतु फणामण्डलं कुण्डलीन्द्रः ।
  दिङ्मातङ्गा मृणालीकवलनकलनां कुर्वतां पर्वतेन्द्राः
   सर्वे स्वैरं चरन्तु त्वयि वहति विभो भोज देवीं धरित्रीम्' ॥ २२७ ॥

४भो०प्र०

-