पृष्ठम्:भोजप्रबन्धः.pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रसन्नो राजा ब्राह्मणेभ्यः प्रत्येकं लक्षं ददौ । निजतुरगे च कालिदासमारोप्य सपरिवारो निजगृहं ययौ ।

 कियत्यपि कालेऽतिक्रान्ते राजा कदाचित्सन्ध्यामालोक्य पाह-

  'परिपतति पयोनिधौ पतङ्गः'

ततो बाणः प्राह-

   'सरसिरुहामुदरेषु मत्तभृङ्गः।

ततो महेश्वरकविः-

  'उपवनतरुकोटरे विहङ्गः'

ततः कालिदासः प्राह-

   'युवतिजनेषु शनैःशनैरनङ्गः ॥ १६१ ॥

 तुष्टो राजा लक्षं लक्षं ददौ । चतुर्थचरणस्य लक्षद्वयं ददौ ।

 कदाचिद्राजा बहिरुद्यानमध्ये मार्गं प्रत्यागच्छन्तं कमपि विप्रं ददर्श । तस्य करे चर्ममयं कमण्डलुं वीक्ष्य तं चातिदरिद्रं ज्ञात्वा मुखश्रिया विराजमानं चावलोक्य तुरङ्गं तदग्रे निधायाह-'विप्र, चर्मपात्रं किमर्थं पाणौ वहसि' इति । स च विप्रो नूनं मुखशोभया मृदूक्त्या च भोजं इति विचार्याह' देव, वदान्यशिरोमणौ भोजे पृथ्वीं शासति लोहताम्राभावः समजनि । तेन चर्ममयं पात्रं वहामि' इति । राजा- भोजे शासति लोहताम्राभावे को हेतुः । तदा विप्रः पठति-

  'अस्य श्रीभोजराजस्य द्वयमेव सुदुर्लभम् ।
  शत्रूणां शृङ्खलैर्लोहं ताम्रं शासनपत्रकैः' ॥ १६२ ॥

ततस्तुष्टो राजा प्रत्यक्षरं लक्षं ददौ ।

 कदाचिद् द्वारपालः प्राह--'धारेन्द्र, दूरदेशादागतः कश्चिद्विद्वान्द्वारि तिष्ठति, तत्पत्नी च । तत्पुत्रः सपत्नीकः । अतोऽतिपवित्रं विद्वत्कुटुम्बं द्वारि तिष्ठति' इति । राजा-'अहो गरीयसी शारदाप्रसादपद्धतिः । तस्मिन्नवसरे गजेन्द्रपाल आगत्य राजानं प्रणम्य प्राह-'भोजेन्द्र, सिंहलदेशाधीश्वरेण सपादशतं गजेन्द्राः प्रेषिताः षोडश महामणयश्च ।' ततो बाणः प्राह-

 'स्थितिः कवीनामिव कुञ्जराणां स्वमन्दिरे वा नृपमन्दिरे वा ।

सम-(१) मन्मथः।