पृष्ठम्:भोजप्रबन्धः.pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

 गृहे गृहे किं मशका इवैते भवन्ति भूपालविभूषिताङ्गाः' ॥ १६३ ॥

 ततो राजा गजानवलोकनाय बहिरगात् । ततस्तद्विद्वत्कुटुम्बं वीक्ष्य चोलपण्डितो राज्ञः प्रियोऽहमिति गर्वं दधार । यन्मया राजभवनमध्यं गम्यते । विद्वत्कुटुम्बं तु द्वारपालज्ञापितमपि बहिरास्ते । तदा राजा तच्चेतसि गर्वं विदित्वा चोलपण्डितं सौधाङ्गणान्निःसारितवान् ।

 काशीदेशवासी कोऽपि तण्डुलदेवनामा राज्ञे 'स्वस्ति' इत्युक्त्वातिष्ठत् । राजा च तं पप्रच्छ-- सुमते, कुत्र निवासः ।' तण्डुलदेवः--

  वर्तते यत्र सा वाणी कृपाणीरिक्तशाखिनः ।
  श्रीमन्मालवभूपाल तत्र देशे वसाम्यहम् ॥ १६४ ॥

 तुष्टो राजा तस्मै गजेन्द्रसप्तकं ददौ ।

ततः कोऽपि विद्वानागत्य प्राह-

  'तपसः सम्पदः प्राप्यास्तत्तपोऽपि न विद्यते ।
  येन त्वं भोज कल्पद्रुर्दृग्गोचरमुपैष्यसि ॥ १६५ ॥

 तस्मै राजा दशगजेन्द्रान्ददौ ।

 ततः कश्चिद्ब्राह्मणपुत्रो भूम्भारवं कुर्वाणोऽभ्येति । ततः सर्वे सम्भ्रान्ताः कथं भूम्भारवं करोषि' इति । राज्ञा स्वदृग्गोचरमानीतः पृष्टः । स प्राह-

  "देव त्वद्दानपाथोधौ दारिद्र्यस्य निमज्जतः ।
  न कोऽपि हि करालम्ब दत्ते मत्तेभदायक' ॥ १६६ ॥

 ततस्तुष्टो राजा तस्मै त्रिंशद्गजेन्द्रान्प्रादात् ।

 ततः प्रविशति पत्नीसहितः कोऽपि विलोचनो विद्वान् ‘स्वस्ति' इत्युक्त्वा प्राह-

  "निजानपि गजान्भोजं ददानं प्रेक्ष्य पार्वती ।
  गजेन्द्रवदनं पुत्रं रक्षत्यद्य पुनः पुनः' ॥ १६७ ॥

 ततो राजा सप्त गजांस्तस्मै ददौ ।

 ततो राजा विद्वत्कुटुम्बं तदैव पुरतः स्थितं वीक्ष्य ब्राह्मणं प्राह-

  'क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे।'

वृद्धद्विजः प्राह

  'घटो जन्मस्थानं मृगपरिजनो भूर्जवसनो

(१) तवदानसमुद्रे। (२) गजाननमिति यावत् ।