पृष्ठम्:भोजप्रबन्धः.pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

   तलं तोयनिधेर्द्रष्टुं यष्टिरस्ति न वैणवी ॥ ११४ ॥

देव, आकर्णय-

  च्युतामिन्दोर्लेखां रतिकलहभग्नं च वलयं
   समं चक्रीकृत्य प्रहसितमुखी शैलतनया ।
  अवोचद्यं पश्येत्यवतु गिरिशः सा च गिरिजा
   स च क्रीडाचन्द्रो दशनकिरणामूरिततनुः ॥ ११५ ।।

 कालिदासः-'सखे क्रीडाचन्द्र, चिराद्दृष्टोऽसि । कथमीदृशी ते दशा मण्डले विराजत्यपि राजनि बहुधनवति ।'

 क्रीडाचन्द्रः-

  धनिनोऽप्यदानविभवा गण्यन्ते धुरि महादरिद्राणाम् ।
  हन्ति न यतः पिपासामतः समुद्रोऽपि मरुरेव ॥ ११६ ॥

 किं च-

  उपभोगकातराणां पुरुषाणामर्थसञ्चयपराणाम् ।
  कन्यामणिरिव सदने तिष्ठत्यर्थः परस्यार्थे ॥ ११७ ॥
  सुवर्णमणिकेयूराडम्बरैरन्यभूभृतः ।
  कलयैव पदं भोज तेषामाप्नोति सारवित् ॥ ११८ ॥

 सुधामयानीव सुधां गलन्ति विदग्धसंयोजनमन्तरेण ।
 काव्यानि निर्व्याजमनोहराणि वाराङ्गनानामिव यौवनानि ॥ ११९॥
  ज्ञायते जातु नामापि न राज्ञः कवितां विना ।
  कवेस्तद्व्यतिरेकेण न कीर्तिः स्फुरति क्षितौ ॥ १२० ॥

 मयूरः-

  'ते वन्द्यास्ते महात्मानस्तेषां लोके स्थिरं यशः।
  यैर्निबद्धानि काव्यानि ये च काव्ये प्रकीर्तिताः ॥ १२१ ।।

 वररुचिः-

  पदव्यक्तिव्यक्तीकृतसहृदयाबन्धललिते
   कवीनां मार्गेऽस्मिन्स्फुरति बुधमात्रस्य धिषणा।
  न च क्रीडालेशव्यसनपिशुनोऽयं कुलवधू-
   कटाक्षाणां पन्थाः स खलु गणिकानामविषयः ॥ १२२ ।।

(१) उपभोगे कातराः भीताः । उपभोगमकुर्वाणा इति यावत् ।