पृष्ठम्:भोजप्रबन्धः.pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

 राजा क्रीडाचन्द्राय विंशतिगजेन्द्रान्यामपञ्चकं च ददौ। ततो राजानं कविः स्तौति-

  'कङ्कणं नयनद्वन्द्वे तिलकं करपल्लवे ॥
  अहो भूषणवैचित्र्यं भोजप्रत्यर्थियोषिताम् ॥ १२३ ॥

तुष्टो राजा पुनरक्षरं लक्षं ददौ ।

 ततः कदाचित्कोऽपि जराजीर्णसर्वाङ्गसन्धिः पण्डितो रामेश्वरनामा सभामभ्यगात् । स चाह-

  पञ्चाननस्य सुकवेर्गजमांसैनृपश्रिया ।
  पारणा जायते क्वापि सर्वत्रैवोपवासिनः ॥ १२४ ॥
  वाहानां पण्डितानां च परेषामपरो जनः ।
  कवीन्द्राणां गजेन्द्राणां ग्राहको नृपतिः परः ॥ १२५ ॥

एवं हि-

  सुवर्णैः पट्टचेलैश्च शोभा स्याद्वारयोषिताम् ।
  पराक्रमेण दानेन राजन्ते राजनन्दनाः ॥ १२६ ॥

इत्याकर्ण्य राजा रामेश्वरपण्डिताय सर्वाभरणान्युत्तार्य लक्षद्वयं प्रायच्छत् ।

 ततःस्तौति कविः-

  भोज त्वत्कीर्तिकान्ताय नभोभालस्थितं महत् ।
  कस्तूरीतिलकं राजन्गुणाकर विराजते ॥ १२७ ॥
  बुधाग्रे न गुणान्ब्रूयाॉत्साधु वेत्ति यतः स्वयम् ।
  मूर्खाग्रेऽपि च न ब्रूयाद्बुधप्रोक्तं न वेत्ति सः ॥ १२८ ॥

तेन चमत्कृताः सर्वे।

रामेश्वरकविः-

  ख्यातिं गमयति सुजनः सुकविर्विदधाति केवलं काव्यम् ।
  पुष्णाति कमलमम्भो लक्ष्म्या तु रविर्नियोजयति' ॥ १२९ ॥

ततस्तुष्टो राजा प्रत्यक्षरं लक्षं ददौ । राजेन्द्र कविः प्राह-

  'कवित्वं न शृणोत्येव कृपणः कीर्तिवर्जितः।
  नपुंसकः किं कुरुते पुरःस्थितमृगीदृशा' ॥ १३० ॥

- सीता प्राह- -

  'हता देवेन कवयो वराकास्ते गजा अपि ।