पृष्ठम्:भोजप्रबन्धः.pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

  ऊषरं कर्मसस्यानां क्षेत्रं वाराणसी पुरी ।
  यत्र सँल्लभ्यते मोक्षः समं चण्डालपण्डितैः ॥ १०९ ॥
  मरणं मङ्गलं यत्र विभूतिश्च विभूषणम् ।
  कौपीनं यत्र कौशेयं सा काशी केन मीयते ॥ ११० ॥

 एवमुभयोः संवादं श्रुत्वा राजा तुतोष । अचिन्तयच्च मनसि-कर्मणां गतिः सर्वथैव विचित्रा उभयोरपि पवित्रा मतिः' इति ।

 ततो राजा विनिवृत्त्य भवनान्तरे पितृपुत्रावपश्यत् । तत्र पिता पुत्रं प्राह-'इदानीं परिज्ञातशास्त्रतत्त्वोऽपि नृपतिः कार्पण्येन किमपि न प्रयच्छति । किं तु-

 अर्थिनि कवयति कवयति पठति च पठति स्तवोन्मुखे स्तौति ।
 पश्चाद्यामीत्युक्ते मौनी दृष्टिं निमीलयति' ॥ १११ ॥

राजाप्येतच्छ्रुत्वा तत्समीपं प्राप्य 'मैवं वद' इति स्वगात्रात्सर्वाभरणान्युत्तार्य दत्त्वा तस्मै; ततो गृहमासाद्य कालान्तरे सभामुपविष्टः कालिदासं प्राह- -'सखे,

  'कवीनां मानसं नौमि तरन्ति प्रतिभाम्भसि ।'

ततः कविराह-

  'यत्र हंसवयांसीव भुवनानि चतुर्दश' ॥ ११२ ॥

ततो राजा प्रत्यक्षरमुक्ताफललक्षं ददौ ।

 ततः प्रविशति द्वारपाल:-'देव, कोऽपि कौपीनावशेषो विद्वान्द्वारि तिष्ठति' इति । राजा-'प्रवेशय ।' ततः प्रवेशितः कविरागत्य 'स्वस्ति' इत्युक्त्वानुक्त एवोपविष्टः प्राह-

  इह निवसति मेरुः शेखरो भूधराणा-
   मिह हि निहितभाराः सागराः सप्त चैव ।
  इदमतुलमनन्तं भूतलं भूरिभूतो-
   द्भवधरणसमर्थं स्थानमस्मद्विधानाम् ॥ ११३ ॥

 राजा-महाकवे, किं ते नाम ? अभिधत्स्व ।

 कविः-नामग्रहणं नोचितं पण्डितानाम् । तथापि वदामो यदि जानासि ।

  नहि स्तनन्धयी बुद्धिर्गम्भीरं गाहते वचः ।