पृष्ठम्:भोजप्रबन्धः.pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

यामास।

प्रथामगात् । ततो राजानं दिदृक्षवः कवयो नानादिग्भ्यः समागताः । एवं वित्तादिव्ययं कुर्वाणं राजानं प्रति कदाचिन्मुख्यामात्येनेत्थमभ्यधायि-'देव, राजानः कोशबला एव विजयिनः । नान्ये ।

  स जयी वरमातङ्गा यस्य तस्यास्ति मेदिनी ।
  कोशो यस्य स दुर्धर्षो दुर्गं यस्य स दुर्जयः ॥ ५९ ॥

 देव, लोकं पश्य-

  प्रायो धनवतामेव धने तृष्णा गरीयसी ।
  पश्य कोटिद्वयासक्तं लक्षाय प्रवणं धनुः' ॥ ६० ॥

 इति राजा च तमाह-

  'दानोपभोगवन्ध्या या सुहृद्भिर्या न भुज्यते ।
  पुंसा समाहिता लक्ष्मीरलक्ष्मीः क्रमशो भवेत् ॥ ६१ ॥

 इत्युक्त्वा राजा तं मन्त्रिणं निजपदादूरीकृत्य तत्पदेऽन्यं निवेशयामास ।

-आह च तम्-'लक्षं महाकवेर्देयं तदर्धं विबुधस्य च ।
  देयं ग्रामैकमर्धस्य तस्याप्यर्धं तदर्थिनः ॥ ६२ ॥

 यश्च मेऽमात्यादिषु वितरणनिषेधमनाः स हन्तव्यः । उक्तं च-

  यद्ददाति यदश्नाति तदेव धनिनां धनम् ।
  अन्ये मृतस्य क्रीडन्ति दारैरपि धनैरपि ॥ ६३ ॥
  प्रियः प्रजानां दातैव न पुनर्द्रविणेश्वरः ।
  अयच्छन्काङ्क्षते लोकैर्वारिदो न तु वारिधिः ॥ ६४ ॥
  सङ्ग्रहैकपरः प्रायः समुद्रोऽपि रसातले ।
  दातारं जलदं पश्य गर्जन्तं भुवनोपरि' ॥ ६५ ॥

 एवं वितरणशालिनं भोजराजं श्रुत्वा कश्चित्कलिङ्गदेशात्कविरुपेत्य मासमात्रं तस्थौ । न च क्षोणीन्द्रदर्शनं भवति । आहारार्थे पाथेयमपि नास्ति । ततः कदाचिद्राजा मृगयाभिलाषी बहिर्निर्गतः । स कविर्दृष्ट्वा राजानमाह-

  'दृष्टे श्रीभोजराजेन्द्रे गलन्ति त्रीणि तत्क्षणात् ।
  शत्रोः शस्त्रं कवेः कष्टं नीवीबन्धो मृगीदृशाम्' ॥ ६६ ॥

(१) पथि साधु पाथेयम् , “पथ्यतिथिवसति.” इत्यनेन ढा ।