पृष्ठम्:भोजप्रबन्धः.pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

  अविवेकमतिर्नृपतिर्मन्त्री गुणवत्सु वक्रितग्रीवः ।
  यत्र खलाश्च प्रबलास्तत्र कथं सज्जनावसरः ॥ ५१ ॥
  राजा सम्पत्तिहीनोऽपि सेव्यः सेव्यगुणाश्रयः ।
  भवत्याजीवनं तस्मात्फलं कालान्तरादपि ॥ ५२ ॥

 अदातुर्दाक्षिण्यं नहि भवति । देव, पुरा कर्ण-दधिचि-शिबि-विक्रम-प्रमुखाः क्षितिपतयो यथा परलोकमलङ्कुर्वाणा निजदानसमुद्भूतदिव्यनवगुणैर्निवसन्ति महीमण्डले, तथा किमपरे राजानः ।

  देहे पातिनि का रक्षा यशो रक्ष्यमपातवत् ।
  नरः पतितकायोऽपि यशःकायेन जीवति ॥ ५३ ॥
  पण्डिते चैव मूर्खे च बलवत्यपि दुर्बले ।
  ईश्वरे च दरिद्रे च मृत्योः सर्वत्र तुल्यता ॥ ५४ ॥
  निमेषमात्रमपि ते वयो गच्छन्न तिष्ठति ।
  तस्माद्देहेष्वनित्येषु कीर्तिमेकामुपार्जयेत् ॥ ५५ ॥
  जीवितं तदपि जीवितमध्ये गण्यते सुकृतिभिः किमु पुंसाम् ।
  ज्ञानविक्रमकलाकुललज्जा त्यागभोगरहितं विफलं यत्' ॥ ५६ ॥

 राजापि तेन वाक्येन पीयूषपूरस्नात इव, परब्रह्मणि लीन इव, लोचनाभ्यां हर्षाश्रूणि मुमोच । प्राह च द्विजम्-'विप्रवर, शृणु-

  सुलभाः पुरुषा लोके सततं प्रियवादिनः ।
  अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः ॥ ५७ ॥

मनीषिणः सन्ति न ते हितैषिणो हितैषिणः सन्ति न ते मनीषिणः ।
सुहृच्च विद्वानपि दुर्लभो नृणां यथौषधं स्वादु हितं च दुर्लभम्' ॥ ५८ ॥

 इति विप्राय लक्षं दत्त्वा 'किं ते नाम' इत्याह । विप्रः स्वनाम भूमौ लिखति 'गोविन्दः' इति । राजा वाचयित्वा 'विप्र, प्रत्यहं राजभवनमागन्तव्यम् । न ते कश्चिन्निषेधः । विद्वांसः कवयश्च कौतुकात्सभामानेतव्याः । कोऽपि विद्वान्न खलु दुःखभागस्तु, एनमधिकारं पालय' इत्याह ।

 एवं गच्छत्सु कतिपयदिवसेषु राजा विद्वत्प्रियो दानवित्तेश्वर इति(१) अविवेका विवेकरहिता मतिः बुद्धिर्यस्य सः। (२) सुधापूरस्नात इव ।