पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका ( अविद्याप्रत्यक्षनिरासः) त्वप्रकाशामान्वोः साक्षादेकनिष्ठत्वम् नि प्रकाशनत्वमद्वारकमित्येव:भ्युपगन्तव्यम् । मान्त्वं न संभवति ? इति टीकाग्रन्थस्यप्यदैव तत्पर्यम् । विादस्वरूपं प्रवास्ति एवापादनीयः । न मोक्षस्य, व्यधिकरणत्वात् । किंच मोक्षस्यविद्यानिवृत्तिरूपत्वेना भावरूपतया कार्यत्वेऽपि नानित्यत्वापादनं युक्तमित्याशङ्कय मोक्षयेत्येतञ्चाचष्ट मुक्तस्वरूपस्येति । वैशद्य च भावरूपमिति । विशदस्वरूपं च भावरूप मत्यर्थः । तदनभासेऽज्ञानानुभवायोगादिति । प्रमाणज्ञानानवभासे तदभ्थत्वेना ज्ञानानुभवायोगात् प्रमाणज्ञानस्थाबभासेोऽपेक्षितः । ज्ञानस्यापि पूर्वोक्तरीत्या सत्वमपेक्षितमिति तदन्यरूपज्ञान कथमबभासेतेत्यर्थः । निर्विकल्पकेन बा सविकल्पकेन वेति । नित्येन बा, अनित्येन वेत्यर्थः । निर्विकल्पकसत्रिकल्पकशब्दयोर्निष्प्रकारक्रसप्रकारकपरत्वे परमतेऽज्ञानान्त:करण तद्धर्मादिभासकसाक्षिचैतन्यस्वरूपस्य निष्प्रकारकत्वाभावाद् अखझडार्थवाक्यजन्यस्य वृतिरूपज्ञानस्य निष्पकारकलदर्शनेन वृत्तिज्ञानस्य सप्रकारकत्वनियमाभावच निर्वि कल्पकसविकल्पकशब्दाभ्यां साक्षिस्वरूपचैतन्यवृत्तिज्ञानपरिग्रहं सिद्धधकृत्य दूषणा नुपपत्तेः नित्यानित्यज्ञाने एव निर्विकल्पकसविकल्पकशब्दाभ्यां विवक्षिते इत्येव युक्तमिति द्रष्टव्यम्। भाष्ये-हेतोरनैकान्त्यमिति । अप्रकाशितार्थप्रकाशवरूपलिङ्गजन्याया स्वागभावेत्यादिसाध्यविषयकानुमितेरप्यकाशितार्थप्रकाशकत्वं स्वीकर्तव्यम्, तथा तस्याः प्रकाशितप्रकाशकत्वमप्रकाशकत्वं वा स्यात् । ततश्च तस्यामनुभिौ हेतुसत्वा दमितिविषयीभूताज्ञानावारकाज्ञानानभ्युपगमेन स्ववेिक्याचणपूर्वकत्वलक्षणसाध्या