पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२२ रङ्गरामानुजमुनिवेि वैपरीत्यं प्रापिना इत्यर्थः । “तद्यथा हिरण्यनिधिं निहितम्क्षेत्रज्ञा उपर्युपरेि संचरन्तो विन्देयुः, एवमेवेम: सर्वाः प्रज! अहर्गच्छत्य तं विन्दन्त्यनृतेन हि प्रत्यूढl:') इति छान्दोग्यम् । भाष्ये आदिशब्देन “सदासीत् इत्यादिश्रुनयो विवक्षिताः । भाष्ये जीवैक्वानुपपत्येति । विरुद्धधर्मभ्यस्तयोजव परयोरैक्यासंभवेन धर्माणां कल्पित्वस्य वक्तव्यतया तत्कल्पिकाऽविद्याभ्युपगन्तव्ये त्यर्थः । सत्त्रेऽप्यात्मनो भ्रान्तिबाधाश्रयत्वयोर्दर्शनात् न भ्रान्तिबाधाभ्यां सद्विलक्षण स्वसिद्धिः । असिद्धिश्च हेतोः स्यान् , भ्रान्तिनाधयोरसनिष्टत्वादित्यः आह-भ्रान्ति विषयत्वबाधविषयत्वेति । भाष्ये भ्रान्तिवाधयेोरोगादित्यत्र शुक्तिरूप्यस्येति शेष: पूरणीयः । उत्तरन्न तद्विवरणभाप्ये “प्रतीश्रिान्तिबाथैपि न तथाभ्युपगमनीयम् इत्युक्षिप्य, * शुवत्यादिषु रजतदिप्रतीतेः ? इतिं दर्शनात् । परैरपि ख्यातिबाधानु पतेः शुक्तिरूप्यविषये उपन्यासाच ! न चाज्ञानस्य जगदुपादानत्वं सदसद्विलक्षणत्वं हृल वाच्थम्, उपादानोपादेययोरभेदभप्रायेण तथोक्त्युपपतेः । स्वाभिन्नकार्यजनकत्वमु पादानत्वं विवर्तपरिणामोपादानलक्षणमिति कथयद्भिरुपादानोपादेयाभेदस्यभ्युपेततथ शुक्तित्प्ये स्यातिबाधसमर्थनस्य उपादने तत्समर्थनपथैबस्तित्वात्। ननु भामत्यामारम्भ णाधिकरणे * न हेि वयमभेदं ब्रामः, किंतु भेदं यसेधाम ! इत्युक्तेरभेद एवो पादानोपादेयोनस्तिीति वाच्यम्, ब्रह्मसमस्तकामेदतिक्षेपालपरवत् तदुक्तः । या प्रतीतिबाधानुपपत्त्या शुक्तिरुप्यमिथ्यांत्वमिौ मिथ्याभूतस्य मिथ्याभूतमेवो पादानमन्वेषणीयमित्यज्ञानस्यापि सदसद्विलक्षणत्वं सिध्यतीत्यभिप्रायेण तथोक्त्युपपते: । केचितु-* अहमज्ञः' इत्यज्ञानप्रतीतेः “नेह नाना ' इति श्रुत्या बाधदर्शनात् अत एव भ्रःात्वाञ्ध प्रतीतिभ्रान्तिबाधानामविद्याविषयत्वमेव ; न शुक्तिरुप्य विषयत्वम् । उत्तरत्र शुक्तिरूप्यादिषु प्रतीतिभ्रान्तिवाधैर्मिथ्यात्वसमर्थनं युक्त्यन्तरमेव: नैतद्विवरणरूपम् । “तत्र अनिर्वचनीयत्वे परोक्त हेतुं विस्तरेण दूषयति ? इति तत्रत्य (संक्षिप्तस्य विवरणमिति) श्रुतप्रकाशिकावाक्यमपि कथंचिन्नेयमिति वदन्ति । ख्यातिा:धोश्चायोगात् ? इत्यस्य ख्यातिवाध्योश्रायोशः:सङ्गादित्यमुमर्थ स्फोरयति प्रतीतिभ्रान्पिबाधान्यथानुपपत्येति । प्रतीतिरसद्विलक्षणत्क्साधिका, श्रान्तिस्तु