पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिकः । अ. श्रयानुपपत्तिः) चित्र द्रय न्न : धश्रेन भ्रान्तित्वसमर्थने च बाध च हेतुरन्तु, मिनेन भ्रः त्वसम्र्थनेनेति वाच्यम्, 'अहं

संभादिति भावः । स:द्राव एमिति : पृमतवभात्रे दृष्टान्तः । ऋाश्रयत्व ५ १४ आश्रयत्वविषयत्वभागिनी निशेिषविभाग)चितिरेव केवला । पूर्वसिद्धतमसो 'ह पश्चिमो नाश्रयो भवति नापि गोचरः । । इत्युक्तरिति भाव । ज्ञानवेऽपि नैऋयिकदिरीत्या जङवाभ्युपगमे स्वस्य म्बयाथाम्यज्ञानविरोत्विासंभवादाह-स्वप्रकात्त्रै विवक्षिनमिति । विषयित्व लक्षणज्ञानत्नाभावत् स्वपक्राशत्वं विवक्षितमिति चिट्टदन्ति । ननु ऋक्षस्वरूपत विष4प्रकाशत्वम् ? नद्यः, तस्य प्रमाणज्ञानेऽभवत् । न द्वितीय:, अभेदे विषय विषयिभावाभावेन स्वरूपान्यापनदित्याशङ्कः तद्विषयव्यवहारानुगुण्यलक्षणं तद्विषयकत्वं प्रकृते विवक्षितमित्यभिप्रयन्नह-स्खलत्रिष्यज्ञानत्वे सतीत्यर्थ इति विपय वैषम्याभावादित्यर्थ इति । विषयवैषम्याभावेन विशेषान्वगमादित्यर्थ इत्यर्थः । न तु 'विशेषानवगमात् ’ इत्यस्य विषयवैषम्याभावोऽर्थः । तथा सति * कथं विशेषानवगमः । ३त्याक्षेत्रानुत्थतेरिति द्रष्टव्यम् । अयमेको देवदत्त इति । एक इत्यस्याभेदोऽर्थः । स तु स्पष्टार्थ । * अयं देवदत्तः' इत्यभिज्ञायाः 'सोऽयं देवदत्तः ' ति प्रत्यभिज्ञाया इव पुरोवर्तिनि देवदत्तभेदविषयत्वमविशिष्टम् । न ह्यभेदे द्वैविध्यमस्ति, येन विषयवैषम्ये स्यात् । तथापि प्रत्यभिज्ञायः एव भेदभ्रम निवर्तकत्वं नाभिज्ञाया इति द्रष्टव्यम् । न च प्रत्यभिज्ञायामेकस्मिन्बस्तुनि कालद्धय संबन्धो विषयः, नाभिज्ञायामिति वाच्यम्-ऐक्यस्य कालद्रयसंवन्धस्य चाभि ज्ञाभ्यामेव सिद्धेः अभिज्ञाढूयान्वगतार्थविषयकत्वाभावेनभिज्ञाद्वयान्वित्यैभेदअर्मानि वर्तकत्वं न स्यादिति भाव । द्वित्वभ्रभः । भेदभ्रम इत्यर्थः । 'सत्यत्वज्ञानत्वादि रस्ति चेत् स स्वरूपानतिरिक्त इति दर्शयितुं स्वभावशब्दः ? इति समीचीनः पाठः ।