पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२१ मुक्तस्याज्ञानकृतो भवेत् , कर्मकृतो भवेत् । कर्मकृतत्वेन ज्ञातो भवेदित्यर्थः । अथव नलेोपस्ति क्षेपे " इति द्रष्टव्यम् । ग्रकर्षेण जात कस्वरूपभेद इति छेदः । द्वेयाहं तापतेः स्वाभाविकत्वसङ्गदिति देवादिभेदस्य तन्मूलकर्माविद्यादिदोषस्य च ब्रह्मगतत्वेनैवाभ्युपगन्तव्यत्वात् ऋक्षावा.

  • ज्ञानरूपं परं ब्रह्म तन्निवत्यै मृक्षात्मकम् ।

अज्ञानं चेत् तिरस्कुर्यात् कः प्रभुस्तन्निवर्तने ।।' इति न्यायेन निवर्तकान्नराभावात स्वाभाविकत्वप्रसङ्ग इत्यर्थः । उपाध्य मे नश्यतीति श्लोकार्थ इति । * कः करिष्यति ? इत्यस्य कः परिपालयिष्यतीत्यर्थ इति भावः । “ असन्तम् ! इत्यस्यानित्यवाचिन उपयोगमान्द्यादह - उपाध्य भावादिति । अस्मिन् पक्षे “करिष्यति । इत्यत्र क्रुञ्धातोरुत्पादने स्वारस्यभस्तीत्यपि द्रष्टव्यम् । च्यवच्छेद्याभावादफलत्वमिति । ननु नैतद्रयवच्छेदकतयेोपात्तम् । न। पूर्वोक्तदोष एव तात्पर्यात् । हृदेशस्थ आत्मनत्यर्थ इति । तद्भ्राम्णार्थ तदन्तःप्रवेशस्यावश्य कत्वात्, “अन्तः प्रविष्टः शस्ता जनानां सर्वात्मा ! “थोऽन्तरो यमश्रति ) इत्यादिमाणदिति भावः । केचिसु सर्बभूशब्दस्यैव चेतनपर्यन्तत्वा हृद्देशशब्देन जीवानामन्तःप्रदेश एव विवक्षित इति वदन्ति । नापि चिदचिदीश्वराणामिति भाष्यस्व मृषावाद्यमितैक्यनिषेघप्रत्वमयुक्तम्, अक्दिीश्वरोतेरैक्यानयुपगमादित्य प्रैिल भास्कराद्यभिमतैक्यनिषेधापस्तथा प्राचष्टे-जगद्रह्मणेोरिति । मृषवादिभत निरासोपसंहारे इतरमनिस्सों ने, युक्त इत्यभिपेत्य तन्मतविरासपरयावतारयति ( आश्रयानुपपतिः) कथं भ्रासंभवः इति । निर्विशेषे परिकल्पितशब्दोक्तश्रमसंभव इति शङ्का स्यात् । अठो दोषपदमिति भानः । “ अनृतेन हि प्रत्यूढाः ” । प्रतीपं नीलः