पृष्ठम्:भारतानुवर्णनम्.djvu/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२ युद्धे तेषां सामर्थ्य भारतवासिनां शत्रूणां नि. ग्रहात् स्पष्टम् । अश्वो रथो धनुर्बाणोऽन्यानि चायु- धानि युद्धे तेषाम् उपकरणान्यासन् । कवचम् उ- ष्णीषं च तैरुपयुक्तम् । तेनाश्वस्य शिक्षणे रथादीनां निर्माणे च तेषां सामर्थ्य व्यक्तं भवति । शिलायां दारुणि लोहे चार्याणां लोकोत्तरं नैपुण्यम् आसीत् । तद् अद्यापि बुद्धगयायां गिरिव्रजे | उदयगिरिगुहासु पुरातनेषु चैत्येषु विहारेषु देवालये- षु च बहुषु साक्षात् कर्त्तुं शक्यते । वाणिज्यं कुसीदं च सम्यग् आर्यैर्व्यवहृतम् आसीत् । द्विसहस्रवर्षेभ्यः प्रागपि महामेबापुरे वा णिज्यस्याभिवृद्धिर्दृष्टा । बुद्धमतकालस्यान्तिमे भागे भारतस्य यवद्वीपेन चीनदेशेन च वाणिज्यसम्बन्धम् अवगच्छामः । तदानीं ब्राह्मणानां समुद्रयात्रया तंत्र गतागते चास्ताम् || राज्यतन्त्रम्. पुरा क्षत्रिया राज्याधिकारे विधिवद् अभिषि- 1. Usury. 2. ( Hewnthsang). Digitized by Google