पृष्ठम्:भारतानुवर्णनम्.djvu/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५० विद्याम् अध्यापयामासुः । राजभिश्व विद्यामन्दिराणि राजधानीषु परिकल्पितानि । माणवकस्यावरतो द्वादश वर्षाणि गुरुकुले वासो भवेत् ; स गुरुं भक्त्या शुश्रूषमाणो विद्याम् अधीयीत; अथ येथाशक्ति दक्षिणां गुरवे समर्प्य स गुरुकुलात् समावर्त्तेत । इत्येषा पुरातनी विद्याभ्या सरीतिः । समावर्तमानं च शिष्यं गुरुरेवम् अनुशास्ति-- 'सत्यं वद । धर्म चर । स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम् । मातृदेवो भव । पितृदेवो भव । आ- चार्यदेवो भव । अतिथिदेवो भव । यान्यनवद्यानि कर्माणि तानि सेवितव्यानि नो इतराणि' इति । -- न केवलं पुरुषाः, स्त्रियोऽपि पुरा विद्यां नि- रङ्कुशम् अभ्यस्यन्ति स्म । ताः किल ब्रह्मविद्यायाम् अपि निपुणा बभूवुरिति उपनिषद् अस्मान् बोधय- ति । ये विद्वांसः, ये च प्रवक्तारः, तेष्वसामान्यो 1. माणवक=boy... According to one's means. 3. त्तिरीयोपनिषद् (१. ११). 4. बृहदारण्यकम् (३. ६). Digerazed by Google -