पृष्ठम्:भारतानुवर्णनम्.djvu/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३ 9 २८५९ तमान्तं तत्त्वदर्शनकालः, २८५९ तमादि ३६०१ तमान्तं बुद्धमतकाल: ; ३६०१ तमादि ४०५९ तमान्तं पुराणकाल इति । कलिवर्षस्यारम्भः क्रिस्तुजन्मनः प्राचीनेभ्यः ३१०२ वर्षेभ्यः प्राग् गण्यते । वर्तमानं कलिवर्ष ४ ५००५ तमम् ॥ आर्याणां भारते प्रवेशः. इह किल सर्वासु भाषाषु बहूनां पैदानां स- मानेऽर्थे संवादाद मानवानाम् आदिमं जन्मस्थानम् एकम् एव भवितुमर्हति । तच्च योग्यतया जम्बूद्वीप- स्य मध्यदेश इति पण्डिता ऊहन्ते । पुरा मानवेषु केचिज्जम्बूडीपस्य मध्यदेशे 1. एकोनषष्ट्यधिकाष्टशतोत्तरद्विसहस्रतमान्तम् . 2. एकाधिकष- ट्रातोत्तरत्रिसहस्रतमान्तम्. 3. एकोनषट्यधिकचतुस्सहस्रतमान्तम्. 4. द्व्यधिकशतोत्तरत्रिसहस्रेभ्यः 5. पञ्चोत्तरपञ्चसहस्रतमम् 6. मातृ = mother, पितृ = father, भ्रातृ - brother, स्वसृ= sister, दुहितृ = daughter etc. 7. संवाद : - identification. - · Digitized by Google