पृष्ठम्:भारतानुवर्णनम्.djvu/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रतः शकस्थानं ' 'तुरुष्कस्थानं' च; उत्तरपूर्वतः चीनदेशः । एषु पाश्चात्या देशा उत्तमाश्वानां प्रभवाः प्रसिद्धाः ॥ पुण्यस्थलानि -- उक्तान् पर्वतनदीदेशान् भूयिष्ठान् आर्या: पुण्यस्थलानि मन्यन्ते । अतस्तेषां तत्सेवा न केवलं मनोदेहयोः सौख्याय; किन्तु पु- ण्यायाप्युपकल्पते । पुण्यस्थलेषु च केदारक्षेत्रं, बैदरि- काश्रमो हरिद्वारं, काशीत्यादिकम् अभ्यर्हिततमं तैर्थयात्रिकाः प्रतियन्ति ॥ ध्यन्ते । कृषयो लोहा रत्नानि च. भारते सर्वविधानि धान्यान्योषधयश्च समृ- अयो बहुत्रोत्पद्यते । 'सीसं ताम्रं च हिमाल- ये जायते । चन्द्रशिला राजस्थाने लभ्यते । 'बुन्दि- 1. Bactria. 2. Turkistan. 3. China. 4. Most. 5. Kedar. 6. Badrinath. 7. Pilgrims. 8. Metals. 9. Iron. 10. Lead. 11. Copper. 12 Bundelkhand. Digitized by Google