पृष्ठम्:भारतानुवर्णनम्.djvu/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८

खखण्डे हीरंमणेमंमदेशेऽन्येषां रब्रानां चोत्पत्तिरट॑स्यते। महीसुरराज्येऽन्यत्र च सुवणम्‌ उद्धवाति ॥

शीतोष्णस्थितिः. भारते केचिद्‌ देशाः सीताः; केचिद्‌ उष्णाः केचिन्नानुष्णाीताः सन्ति । अतः रीतिमोष्मा वा जनेन यथाकामम्‌ अनुभवितुं शक्यते ॥

साम्प्रतिको भारतविभागः,

तदिदं भारतखण्डं नेपाख्वज षोडदाभिर्नी- बृद्धिविभक्तम्‌ आङ्रसास्राज्येन । तेषु च चतुदशता- धिकानि रपवसनानि कल्पितानि ॥

जनसह्या भाश्च

भारतवास्तन्यानां जनानां सद्धवारीतिरक्ना- धिकाः षड़विरातिः कोटय इति सम्भाग्यते |

1. हीरमणिः=ा४ण्णात्‌ 2. आङ्गटपाम्राज्यम्‌- 716 एण € 0 ८16 11191. 3. 01411608, 4. 26.,80.00,000. (268 प्णाा0ा8). व ४८1९५8९५ ५० 29,60,00,000. 88 [€ (व)§ए5 ० 1901.