पृष्ठम्:भारतानुवर्णनम्.djvu/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२० नया सङ्गतस्य महोदघेस्तलेषु तत इतो मौक्तिकान्यु - पद्यन्ते || अन्या नद्यः – तदेवं मुख्या नद्य उपवर्णि- ताः । आसाम् उपनद्योऽन्याश्च नद्यो भारते परश्शताः स्यन्दन्ते । अपि च । भारताद् बहिः पश्चिमवाहि नी या नदी 'ओक्सुस्' इति प्रथते, सा विष्णुपुरा- णोक्ता वक्षुः सम्भाव्यते ॥ सरांसि. कश्मीरदेशे राजस्थाने कच्छदेश उत्कलेषु च महासरांसि वर्तन्ते ॥ जनपदा नगराणि च. कश्मीराः --' कश्मीर नामा जनपदो भार- तस्योत्तरसीमायाम् अस्ति । अत्र कुंङ्कुमं तथा भूयि- - 1, Pearls. 2. Tributaries. 3. Oxus River. 4. In Kash- mir (Wala Lake). 5. Rajputana (Sambhar = शाकम्भरी Lake). 6. In Cutch (Ran of Cutch ). 7. In Orissa (Chilka Lake). 8. Countries. 9. Towns. 10. Saffron. Digitized by Google