पृष्ठम्:भारतानुवर्णनम्.djvu/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ कृष्णवेणी-'कृष्णवेणी' अपरपर्वतभागाद् मेहाबलीश्वरात्' प्रस्थाय 'भीमरथीं' 'तुङ्गभद्रां' च गृहीत्वा महोदधिम् आविशति । अस्याः स्रोतः ७५० क्रोशान् वहति । एषा 'कृष्णा' इत्युच्यते ॥ 6 पिनाकिनी –' पिनाकिनी' 'मँहिषपुरस्य' पूर्वतो नन्दिदुर्गात प्रस्थायोत्तरेण पूर्वेण च पथा क्रम- शः प्रवहन्ती वङ्गसमुद्रेण सङ्गमं प्राप्नोति । अस्त्यन्या पिनाकिनी, यास्या दक्षिणाहि प्रवहन्ती पूर्वाब्धिम् आविशति ॥ · क्षीरनंदी —–नन्दिदुर्गस्यादूरे ‘क्षीरनद्याः' प्र- भवो वर्तते । चेन्नैपुरस्य पश्चिमतः पूर्वपर्वतश्रेणीमा गाद् यानि प्रस्रवणानि स्रवन्ति, तैरेषा परिपुष्टा स- मुद्रम् अवतरति ॥ 1. Krishna River. 2. From Mahableswar. 3. Bhima River. 4. Tungabhadra River. 5. पञ्चाशदधिकानि सप्त शतानि. 6. Pennar River. 7. Of Mysore. 8 नन्दिदुर्गः= Nandidurg hill. 9. Far to the south. 10. Palar River. 11. चेन्नपुरम् = Madras. Dignized by Google