पृष्ठम्:भारतानुवर्णनम्.djvu/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४९ अपि च पुरातनैर्नवीनैश्च राजभिर्धनिकैर्धार्मि- कसबैश्च पथिकार्ये शाश्वतान्यन्नदानसत्राणि भारते भूयिष्ठम् उपकल्पितानि वर्तन्ते । तेषु भोजनं, तद- भावे वैदेशिकेभ्यस्तण्डुलादिकं दीयते । यद्यपि याचकानाम् एवम् आदरणं निन्दितां याच्यावृत्तिं बहुलयेत्, तथापि क्लिष्टजीविनां भूयसाम् अवश्यम् आश्वासाय भवतीति तत् पुण्यम् आर्या म न्यन्ते ॥ जीविकाः. जनेषु बहवः शिल्पं वाणिज्यं च वृत्त्यर्थम् आश्रयन्ते ; बहुतराः कृषिं, बहुतमास्तु शुश्रूषाम् || तौर्यत्रिकम् – नृत्तेन केचिद् गीतेन केचिद् वादित्रेण केचिज्जीविकां वर्तयन्ति । नृत्तादिकलासु व्यस्तासु समस्तासु च नैपुण्यस्य परां कोटिम् आरू- ढा बहवः सन्ति । तथा भैषज्यम् एके वृत्तिम् आद्रियन्ते, दैव- विज्ञानम् अपरे । Digitized by Google