पृष्ठम्:भामिनीविलासः.djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३८
भामिनीविलासे

जलदेन तवार्थिना विमुक्ता-
न्यपि तोयानि महान्न हा जहासि ॥ ४२ ॥

 अयीति । अ यि वारिधे। एतेन तत्कोपशमनार्थिवं सूचितम् । नो चेत्कुपिते टुपदेशवैयर्थमेव स्यात् । त्वं महानपि संस्तोयान्यपि । हेति खेदे । न जहासि न त्यजसीति संबन्धः । तस्मादिदं महतस्तेऽनुचितमेवेत्याकूतम् । मालभारिणी वृत्तम् । ‘ससजाः प्रथमे पदे गुरू चेत्सभरा येन च मालभारिणी स्यात्’ इति वृत्तरनाकरोकः । वीरो रसः ॥

 एवं तदुक्मािकण्यं निरुकसमुद्रजलदन्यायेनैव मया यदेतैरर्थिभिः परित्यक् धनं संय्यते तत्कालान्तरे तावदेतेभ्य एव दानार्थं न तु स्खोपभोगार्थमित्यादि पाण्डित्यं सदुरूनिकटेऽपि प्रकटयन्तं तमेव राजसुतं कश्चित्तटस्थः प्रावृण्नद्य न्योक्त्या विनयमुपदिशति

न वारयामो भवतीं विशन्तीं वर्षानदि स्रोतसि जह्नुजायाः।
न युक्तमेतत्तु पुरो यदस्यास्तरङ्गभङ्गान्प्रकटीकरोषि ॥ ४३ ॥

 न वारयाम इति । अत्र वर्षानीत्वेन संबोधनं तु स्त्रीप्रकृतिवन्मूर्वत्वं क्ष णिकैश्वर्यवत्त्वं चापल्यबाहुल्यं गाम्भीर्यवैधुर्यं च सूचयितुम् । हे वर्षनदि प्रावृट्का लमात्रतरङ्गिणि, भवतीं त्वां जह्नजाया भागीरथ्याः । एतेन महामहिमत्वं द्योत्यते। स्त्रोतसि ‘स्रोतोऽम्बुसरणं खतःइत्यमरात्प्रवाह इत्यर्थः । विशन्तीं प्रविशन्तीं तदैक्यसंपादनं कुर्वन्तीं न वारयामः । नैव प्रतिरोधयाम इति यावत् । वयमिति शेषः । एतेनामानित्वौदासीन्ये ध्वन्येते। तर्हि किं वदसीत्यत्राह--नेत्युत्तरार्धेन । एततु न युक्तं नैवोचितमित्यर्थः । तत्किमित्यत आह--पुर इत्यादिशेषेण । यदस्या जाह्नव्याः पुरोऽग्रे ।तरत्रेत्यादि यथाश्रुतमेव योज्यम् । यद्यपि ‘भन्नस्तरङ्ग ऊर्मिर्वा स्त्रियां वीचिः'इत्यमराद्भङ्गपदं द्विरुकमिवाभाति, तथापि ‘यः सर्वज्ञः सर्ववित्’ इत्यादिवत्सामान्यविशेषभावं परिकल्प्य व्यवस्थापनीयम् । यद्वा अस्या इति षष्टी तरङ्गत्यनेन संबन्ध्य भङ्गपदेन ध्वंसा एव प्राह्याः। पुरःपदे त्वसौ सिद्धे वेति न दोषः । तस्मात्त्वया विनयपूर्वकमेव गुवैक्यं संवादेनासादनीयमित्याशयः। इत आरभ्य पद्यचतुष्टये शठ एव नायकः। }}अथ तन्माहात्म्यवर्णनेन तत्सेवनमपि कर्तव्यतया कमभन्योज्या व्यनकि-- I