पृष्ठम्:भामिनीविलासः.djvu/३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२
भामिनीविलासे

दैवाल्लोचनगोचरेण भवता तस्मिन्निदनीं यदि
स्वीचक्रे करकानिपातनकृपा तत्कं प्रति ब्रूमहे ॥ ३३ ॥

 ग्रीष्म इति । अत एव । भीष्मेति । ‘दारुणं भीषणं भीष्मं घोरं भीमं भयान कम्' इत्यमरादतिभयंकरैरित्यर्थः। एतादृशैः करैः किरणैः कृत्वा दिनकृता दिवसकरेण कर्ना दग्धोऽपि । दाहवत्प्राणान्तसंतापितोऽपीत्यर्थः । एतादृशोऽपि यश्चातकः । हे घन, खां ध्यायन्मनसा जीवनदातृत्वेन चिन्तयन्सन् द्रघयसोऽतिशयेन दीर्घा इति द्रषीयांसस्तान् । ग्रीष्मतौं दिवस विस्तीर्ण प्रसिद्धमेव । एतादृशानपि । एतेन परमासह्यत्वं व्यज्यते । वासरान्दिवसान्कथमपि येनकेनाप्यनिर्वाच्यप्रकारे णापि नीतवाननयदिति संबन्धः। लोचनेति । नेत्रविषयीभूतेन । प्रत्यक्षेणेत्यर्थः। एतादृशेन भवता त्वया । तस्मिन्नुक्तरूपे चातके । करकेति । ‘वर्षोपलस्तु करका’ इत्यमरात्पाषणाकारवारिपरिणामविशेषा एव करकास्तासां निपातनं तद्रूपा या कृपा स यदीदानीं स्वीचक्रेऽङ्गीकृता तत्तर्हि कं प्रति ब्रूमह इत्यन्वयः । तस्मादतुः लश्रद्धालुरनन्यगतिकश्च मादृशो भक्तजनः कदापि नैवोपेक्षणीयः किंतु स्खसामर्थे ।शेनैव कामादि विघ्नसहस्रतोऽप्यमृतप्रदानेन संरक्षणीय एवेति भावः। अत्र दग्धो ऽपीत्यनेन श्रद्धातिशयः सूचितः । एवं दैवादियनेनाचार्यदौर्लभ्यं ध्वनितम् । इदान नीमित्यनेन स्खभ्युदयसमये हि वदान्यचक्रवर्तिनां प्रायेण पात्राद्यविचार्येव वितरणप्रवीणत्वं प्रसिद्धे किमुत निजैकजीवने परमसुजने तप्रकटीकरणमिति द्योति तम् । अत्र पूज्यतमो नायकः। करुण एव रसः। विषम विशेषोऽलंकारः । तदुक्तं विषमं प्रकृत्य–‘अनिष्टस्याप्यवाप्तिश्च तदिष्टार्थं समुद्यतम् । भक्ष्याशया हि मञ्जूषां भङ्क्त्वाखुस्तेन भक्षितः ॥’ इति ॥

 तत एवं शिष्यवाक्यं श्रुत्वाप्यश्रुतामिव भावयंस्तदुत्तरमविधायैवान्यजनैः सहैव वा र्तान्तरासक्तमाचार्यमालक्ष्य स तावत्तस्य तद्वैमुख्यपूर्वकं स्वैकपरायणत्वं संपादयितुं तस्मै निजीौत्सुक्यं मेघान्योक्यैव व्यनक्ति--

दवदहनजटालज्वलजालाहतानां
परिगलितलतानां म्लायतां भूरुहाणाम् ।
अयि जलधर शैलश्रेणिशृङ्गेषु तोयं
वितरसि बहु कोऽयं श्रीमदस्तावकीनः ॥ ३४ ॥

दवेति । अयि जलधर । इदं हि कोमलामन्त्रणे स्खकारुण्योत्पादनार्थम् । भो